वाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाः [र्], क्ली, (वार्य्यते तृषानेनेति । वृ + णिच् + क्विप् । यद्बा, “वृञ वरणे । स्वार्थिकोऽण् छान्दसः । तदन्तात् क्विप् । अणि लोपः । हल्- ङ्यादिलोपः । रेफस्य विसर्जनीयः ।” इति निघण्टौ देवराजयज्वा । १ । १२ । ८ ।) जलम् । इत्यमरः ॥ (यथा, भागवते । ३ । १३ । १६ । “सृजतो मे क्षितिर्वाभिः प्लाव्यमाना रसा- ङ्गता ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाः in comp. for वार्.

"https://sa.wiktionary.org/w/index.php?title=वाः&oldid=504205" इत्यस्माद् प्रतिप्राप्तम्