वाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाकम्, त्रि, (वकस्येदमिति । वक + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) वकसम्बन्धि । वक- स्येदं इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् ॥ (क्ली, वकस्य समूहः । “तस्य समूहः ।” ४ । २ । ३७ । इत्यण् । वकसमूहः ॥ उच्यतेऽसौ अनेनेति वा । वच् + घञ् । वाक्यम् । यथा, उत्तरराम- चरिते । १ । १ । “इदं कविभ्यः पूर्ब्बेभ्यो नमो वाकं प्रशास्महे ॥” वेदभागविशेषः । यथा, महाभारते । १२ । ४७ । २५ । “यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । गृणन्ति सत्यकर्म्माणं सत्यं स्रत्येषु सामसु ॥” पुं, वकस्यावयवो विकारो वा । प्राणित्वादञ् । वकावयवविशेषः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक¦ पु॰ वच--घञ्।

१ वचने
“नमोवाकं प्रशास्महे” उत्तरराम-त्तरितम्। पृषो॰ सान्तत्वम्। ग्रन्थभेदे
“वाकोवाक्येति-हासेत्यादि” छान्दोग्यम्।
“वाकोवाक्यम् उक्तिप्रत्यु-क्तिरूपम्” भा॰। वकस्येदम् तेषां समूहो वा अण्।

३ वकसम्बन्धिनि त्रि॰।

४ वकसंघे न॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक¦ mfn. (-कः-की-कं) Belonging or relating to a crane. n. (-कं) A flight of cranes. E. वक, and अण्, अञ् or घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाकम् [vākam], A fight of cranes. -कः [वच्-घञ्]

Speechuttering; as in नमोवाकं प्रशास्महे U.1.1; सूक्तवाकेनातितरा- मुदितगुणगणावतारसुजयः Bhā.5.1.1.

Voice (वाणी); सर्व- मिदमभ्यात्तो$वाक्यनादरः Ch. Up.3.14.2.

Text (संहिता); a Vedic portion containing mantras; यं वाकेष्वनुवाकेषु निष- त्सूपनिषत्सु च (गुणन्ति) Mb.12.49.26. -Comp. -उपवाकम् speech and reply, dialogue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक See. बाकand p. 936 , col. 2.

वाक mfn. sounding , speaking( ifc. ; See. चक्र-व्, चीरी-व्)

वाक m. ( RV. etc. ) or f( आ). ( VS. MaitrS. )a text , recitation or formula (in certain ceremonies) , rite

वाक m. pl. chattering , murmuring , humming AV.

वाक n. N. of various सामन्s A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=वाक&oldid=245319" इत्यस्माद् प्रतिप्राप्तम्