वाक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्यम्, क्ली, (उच्यते इति । वच् + ण्यत् । “चजोः कु घिण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् । शब्दसंज्ञात्वात् “वचोऽशब्दसंज्ञायाम् ।” ७ । ३ । ६७ । इति निषेधो न ।) पदसमुदायः । इति व्याकरणम् ॥ तिङ्न्तचयः । सुबन्तचयः । कारकान्विता क्रिया । इत्यमरः । इह श्रुति- लोकयोस्त्रिविधं निरुक्तं वाक्यमुक्तम् । तिङ्- सुबन्तयोश्चयः समुदायः कारकान्विता क्रिया च वाक्यम् । तिङ्शब्देन तिबादीनि साशीति- शतसंख्यकानि वचनानि उच्यन्ते । एवं सुप्- शब्देन स्यादीन्येकविशतिरुच्यन्ते द्वन्द्वात् परं यः श्रूयते लभतेऽसौ प्रत्येकं अभिसम्बन्धमित्यन्त- शब्द उभयोरपि सम्बध्यते । अत्र तिङन्तसमूहो यथा । पचति भवति पाको भवति इत्यर्थः । एतच्छान्दसमेव । सुबन्तसमूहो यथा । प्रकृति- सिद्धमिदं हि महात्मनाम् । धात्वर्थः क्रिया कारकैः कर्त्त्रादिभिरन्विता सम्बन्धार्था कारका- न्विता अन्वितत्वञ्च क्रियाकारकाणां आकाङ्क्षा- योग्यतासन्निधिवशात् ज्ञेयम् । तिङ्सुबन्तचया- त्मकेऽपि सम्बद्धार्थता बोध्या असम्बद्धार्थस्याप्रयो- गात् अतएव परस्पराभिसम्बन्धः पदसमूहो वाक्यमिति वृद्धाः । कारकान्विता क्रिया यथा । देवदत्तो ग्रामं गच्छति । इति तट्टीकायां भरतः ॥ * ॥ वाक्यस्वरूपमाह । “वाक्यं स्यात् योग्यताकाङ्क्षासत्तियुक्तः पदो- च्चयः । वाक्योच्चयो महावाक्यमित्थं वाक्यं द्बिधा मतम् ॥” उक्तञ्च । “स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संभूय जायते ॥” इति ॥ अत्र वाक्यं यथा । शून्यं वासगृहमित्यादि । महावाक्यं यथा । रामायणमहाभारतरघु- वंशादिः । इति साहित्यदर्पणे २ परिच्छेदः ॥ * ॥ अप्रियवाक्यभाषणनिषेधो यथा, -- “न हिंस्यात् सर्व्वभूतानि नानृतञ्च वदेत् क्वचित् । नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदा- चन ॥ * ॥ पाषण्डादिभिर्भाषणनिषेधो यथा, -- “पाषण्डिनो विकर्म्मस्थान् वामाचारांस्तथैव च । पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्च्च- येत् ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ * ॥ शुभाशुभवाक्यानि यथा, -- “नैव राज्येन महता न वै वार्थस्य राशिभिः । प्राप्यते ज्ञानकथनं परलोकसुभाषितम् ॥ स्वर्गापवर्गसिद्ध्यर्थभाषितं यत् सुशोभनम् । वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम् ॥ रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् । वाक्त्यं निरयहेतुत्वात् तदभाषितमुच्यते ॥ संस्कतेनापि किं तेन मृदुना ललितेन वा । अविद्या रागवाक्येन संसारक्लेशहेतुना ॥ यत् श्रुत्वा जायते पुण्यं रागादीनाञ्च संक्षयः । निरुद्धमपि तद्वाक्यं विज्ञेयमतिशोभनम् ॥” इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामा- ध्यायः ॥ (अत्र वाक्यदोषो यथा, -- “वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे न्यूनमधि- कमनथकमपार्थकं विरुद्धञ्चेति । तत्र हेतूदा- हरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं भवति यद्वा बह्वपदिष्टहेतुकमेकेन साध्यत हेतुना तच्च न्यूनं एतानि ह्यन्तरेण प्रकृतोऽप्यर्थः ॥ प्रण- श्येत ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्य नपुं।

तिङ्सुबन्तचयः_कारकान्विता_क्रिया

समानार्थक:वाक्य

1।6।2।2।1

अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः। तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्य¦ न॰ वच--ण्यत् चस्य कः।
“वाक्यं स्याद् योग्यताका-ङ्क्षासत्तियुक्तः पदोच्चयः” इत्युक्ते

१ पदसंघे सा॰ द॰।

२ स्वार्थ-बोधसमाप्ते पदसमुदाये वैयाकरणाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्य¦ n. (-क्यं)
1. A sentence.
2. A rule or aphorism.
3. Speech.
4. (In astronomy,) The solar process for all astronomical computations. E. वच् to speak, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्यम् [vākyam], [वच्-ण्यत् चस्य कः]

Speech, words, a sentence, saying, what is spoken; शृणु मे वाक्यम् 'hear my words', 'hear me'; वाक्ये न संतिष्ठते 'does not obey'; संक्षिप्तस्याप्यतो$स्यैव वाक्यस्यार्थगरीयसः Śi.1.2.24.

A sentence, period (complete utterance of a thought); वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः S. D.6; पदसमूहो वाक्यम् Tarka K.; श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा K. P.1.

An argument or syllogism (in logic).

A precept, rule, an aphorism.

(In astr.) The solar process for all astronomical computations.

An assertion, statement.

Command.

(In law) Declaration, legal evidence.

Betrothment. -Comp. -आडम्बरः bombastic language.

अर्थः the meaning of a sentence.

(in Mīmāṁsā) the sense of a sentence derived on the strength of वाक्यप्रमाण as distinguished from श्रुति, लिङ्ग and other प्रमाणs. This is weaker than and hence sublated by the श्रुत्यर्थ or श्रुति; यत्र श्रुत्यर्थो न संभवति तत्र वाक्यार्थो गृह्यते ŚB. on MS. 6.2.14. वाक्यार्थः श्रुत्या बाध्यते ŚB. on MS.6.2.14. According to Mīmāṁsā view the अर्थs of पदs are सामान्य and when these form a sentence to yield the वाक्यार्थ, they get restricted or modified. Hence वाक्यार्थ means the पदार्थs modified or restricted; सामान्येनाभिप्रवृत्तानां पदार्थानां यद्विशेषे$वस्थानं स वाक्यार्थः ŚB. on MS.3.1.12. ˚उपमा a variety of Upamā according to Daṇḍin; वाक्यार्थेनैव वाक्यार्थः को$पि यद्युपमीयते । एकानेकेवशब्दत्वात् सा वाक्यार्थोपमा द्विधा ॥ Kāv.2.43.-आलापः conversation, discourse. -उपचारः speaking; Rām. -खण्डनम् refutation of an assertion or argument. -ग्रहः paralysis of speech. -पदम् a word in a sentence. -पदीयम् N. of a work attributed to Bhartrihari. -पद्धतिः f. the manner of composing sentences, diction, style. -परिसमाप्तिः f. Completion of a sentence (i. e. the application of the sense expressed by a sentence). This occurs in two ways; (i) the sense of the sentence as a whole may be predicated of the things or persons mentioned in the उद्देशपद severally; or (ii) it may be predicated of them all combined together. The former is known as प्रत्येकं वाक्यपरिसमाप्तिः and is illustrated by देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्ताम्; while the latter is known as समुदाये वाक्यपरिसमाप्तिः and illustrated by गर्गाः शतं दण्ड्यन्ताम्; see ŚB. on MS.3.1.12.

प्रबन्धः a treatise, connected composition.

the flow of sentences. -प्रयोगः employed of speech, use of language. -भेदः a different assertion, a divergent statement; संदिग्धे तु व्यवायाद् वाक्यभेदः स्यात् MS.3.1.21; वाक्यभेदान् बहूनगमत् Mu.2. -रचना, -विन्यासः arrangement of words in a sentence, syntax. -विलेखः An officer in charge of writing of accounts, orders etc. ततो वाक्यविलेखाख्यैर्दत्तोपन्तैः स्वशक्तितः Parṇāl.4.55. -विशारदa. eloquent, skilled in speech.

शेषः the remainder of a speech, an unfinished or incomplete sentence; सदोषावकाश इव ते वाक्यशेषः V.3.

an elliptical sentence.-सारथिः Spokesman. -स्थ a. Obsequious; attentive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्य etc. See. p. 936 , col. 2.

वाक्य n. ( ifc. f( आ). )speech , saying , assertion , statement , command , words( मम वाक्यात्, in my words , in my name) MBh. etc.

वाक्य n. a declaration (in law) , legal evidence Mn.

वाक्य n. an express -decldeclaration or statement ( opp. to लिङ्ग, " a hint " or indication) Sarvad.

वाक्य n. betrothment Na1r.

वाक्य n. a sentence , period Ra1matUp. Pa1n2. Va1rtt. etc.

वाक्य n. a mode of expression Cat.

वाक्य n. a periphrastic mode of expression Pa1n2. Sch. Siddh.

वाक्य n. a rule , precept , aphorism MW.

वाक्य n. a disputation MBh.

वाक्य n. (in logic) an argument , syllogism or member of a syllogism

वाक्य n. the singing of birds Hariv.

वाक्य n. (in astron. ) the solar process in computations MW.

"https://sa.wiktionary.org/w/index.php?title=वाक्य&oldid=504207" इत्यस्माद् प्रतिप्राप्तम्