सामग्री पर जाएँ

वाक्यरचना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्यरचना/ वाक्य--रचना f. formation of speech , speaking , talking R. Sch.

वाक्यरचना/ वाक्य--रचना f. the arrangement or construction of sentences , syntax MW.

"https://sa.wiktionary.org/w/index.php?title=वाक्यरचना&oldid=245593" इत्यस्माद् प्रतिप्राप्तम्