वाक्यविन्यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्यविन्यास¦ m. (-सः) Syntax, order, or arrangement of a sentence. E. वाक्य, विन्यास disposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाक्यविन्यास/ वाक्य--विन्यास m. the arrangement or order of a sentence , syntax W.

"https://sa.wiktionary.org/w/index.php?title=वाक्यविन्यास&oldid=245609" इत्यस्माद् प्रतिप्राप्तम्