सामग्री पर जाएँ

वागर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वागरः, पुं, (वाचा इयर्त्ति गच्छतीति । ऋ + अच् ।) वारकः । शाणः । निर्णयः । वाडवः । वृकः । मुमुक्षुः । पण्डितः । परित्यक्तभयः । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वागर¦ m. (-रः)
1. A sage, a holy man, one desirous of final emancipa- tion.
2. A scholar, a Pan4dit, a learned Bra4hman.
3. A hero, a brave man one who is intrepid or fearless.
4. Certainty, ascer- tainment.
5. A whet-stone.
6. An obstacle, an impediment, or cause of obstruction.
7. Submarine fire.
8. A wolf. E. वाक् speech, ऋ to go, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वागरः [vāgarḥ], 1 A sage, holy man.

A learned Brāhmaṇa, scholar.

A brave man, hero.

A touchstone, whet-stone.

An impediment, obstacle.

Certainty, determination.

Submarine fire.

A wolf.

A water-vessel; L. D. B.

A horse of the sun; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वागर m. (only L. )ascertainment

वागर m. a scholar , Pandit

वागर m. a hero , brave man

वागर m. one desirous of final emancipation

वागर m. submarine fire

वागर m. an obstacle

वागर m. a wolf

वागर m. = वाट-वेष्टक

वागर m. = शाण.

"https://sa.wiktionary.org/w/index.php?title=वागर&oldid=245782" इत्यस्माद् प्रतिप्राप्तम्