वागीशा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वागीशा, स्त्री, (वाचामीशा ।) सरस्वती । यथा, “वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ते हृदये संवित् तं नृसिंहमहं भजे ॥” इति श्रीमद्भागवतटीकायां श्रीधरस्वामी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वागीशा/ वाग्--ईशा f. N. of सरस्वतीSa1y.

"https://sa.wiktionary.org/w/index.php?title=वागीशा&oldid=245835" इत्यस्माद् प्रतिप्राप्तम्