वागीश्वरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वागीश्वरी, स्त्री, (वाचामीश्वरी ।) सरस्वती । इति त्रिकाण्डशेषः ॥ (यथा, तन्त्रसारे । “वागी- श्वरीं ऋतुस्नाताम् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वागीश्वरी/ वाग्--ईश्वरी f. N. of सरस्वतीCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति created by नृसिम्ह from his tongue on behalf of Rudra. M. १७९. ६३. [page३-181+ २३]

"https://sa.wiktionary.org/w/index.php?title=वागीश्वरी&oldid=436966" इत्यस्माद् प्रतिप्राप्तम्