वाग्गुद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्गुदः, पुं, (वाचा गोदते क्रीडतीवेति । गुद् क्रीडायाम् + कः ।) पक्षिविशेषः । इति त्रिकाण्डशेषः ॥ एतद्योनिकारणं यथा, -- “कौषेयं तित्तिरिहृत्वा क्षौमं हृत्वा तु दर्दुरः । कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥” इति मानवे १२ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्गुद¦ पुंस्त्री॰ पक्षिभेदे त्रिका॰ गुडहरके तज्जातिप्राप्ति-[Page4871-a+ 38] र्मनुनोक्ता
“गोधा गां वाग्गुदो गुडम्” हत्वेति शेषः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्गुद¦ m. (-दः) A sort of bird. E. वाक् speech, गुद् to sport, aff. क।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्गुद/ वाग्--गुद m. a kind of bat or bird Mn. xii , 64.

"https://sa.wiktionary.org/w/index.php?title=वाग्गुद&oldid=245914" इत्यस्माद् प्रतिप्राप्तम्