वाग्दत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्दत्त¦ mfn. (-त्तः-त्ता-त्तं) Promised. f. (-त्ता) A virgin betrothed. E. वाच्, दत्त given.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्दत्त/ वाग्--दत्त mf( आ)n. " given by word of mouth " , promised W.

"https://sa.wiktionary.org/w/index.php?title=वाग्दत्त&oldid=245948" इत्यस्माद् प्रतिप्राप्तम्