वाग्दत्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्दत्ता¦ स्त्री वाचा दत्ता। विधिना वाक्यमात्रेण दातुंकृतसङ्कल्पायां कन्यायाम्” वाचा दत्ता मनोदत्तेति उद्वा॰ त॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्दत्ता/ वाग्--दत्ता f. a betrothed virgin Kull. on Mn. v , 72.

"https://sa.wiktionary.org/w/index.php?title=वाग्दत्ता&oldid=245951" इत्यस्माद् प्रतिप्राप्तम्