वाग्बन्धन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्बन्धन/ वाग्--बन्धन n. the obstruction or suppression of -spspeech , silencing , silence( नम्प्र-कृ, to silence) Amar.

"https://sa.wiktionary.org/w/index.php?title=वाग्बन्धन&oldid=504213" इत्यस्माद् प्रतिप्राप्तम्