सामग्री पर जाएँ

वाघत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाघत् m. (prob. fr. a वाघ्= वाह्= वह्; See. Ved. inf. वाहे)the institutor of a sacrifice RV. ( accord. to Nigh. = ऋत्विज्, or मेधाविन्).

"https://sa.wiktionary.org/w/index.php?title=वाघत्&oldid=246187" इत्यस्माद् प्रतिप्राप्तम्