वाचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचनम्, क्ली, (वच् + णिच् + ल्युट् ।) पठनम् । यथा, -- “शुद्धे नानन्यचित्तेन पठितव्यं प्रयत्नतः । न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् ॥” इति वाराहीतन्त्रम् ॥ तथा । “दानवाचनान्वारम्भवरणव्रतप्रमाणेषु यजमानं प्रतीयात् ॥” इति कात्यायनसूत्रम् ॥ (प्रति- पादनम् । यथा, साहित्यदर्पणे १० परिच्छेदे । “शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाच- नम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचन¦ न॰ वच--णिच्--स्वार्थे वा णिच्--ल्युट्।

१ पठने

२ कथनेच युच्। पठने स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचन¦ n. (-नं)
1. Reading, reciting.
2. Proclamation, declaration.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचनम् [vācanam], [वच्-णिच् स्वार्थे वा णिच् ल्युट्]

Reading, reciting.

Declaration, proclamation, utterance; as in स्वस्तिवाचनम्, पुण्याहवाचनम् q. q. v. v.

ना A lesson.

A chapter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचन n. the causing to recite S3rS.

वाचन n. the act of reciting , recitation Ya1jn5. Va1ra1hi1t.

वाचन n. the act of reading Ba1lar.

वाचन n. the act of declaring or designating Sa1h.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचन न.
(वच् + णिच् + ल्युट्) मन्त्रों का वाचन करवाना, यजमान के कार्यों में एक, का.श्रौ.सू. 1.1०.12; 14.3.19 (वाजपेय)।

"https://sa.wiktionary.org/w/index.php?title=वाचन&oldid=480146" इत्यस्माद् प्रतिप्राप्तम्