वाचा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचा, स्त्री, (वाच् + भागुरिमते टाप् ।) वाक् । इति त्रिकाण्डशेषः ॥ (यथा, कातन्त्रे । “वष्टि भागुरिरल्लोपञ्चावाप्योरुपसर्गयोः । टापञ्चापि हलन्तानां क्षुधा वाचा निशा गिरा ॥” यथा च, पञ्चतन्त्रे । ४ । ४८ । “तत् श्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर्वाचाभिः स्वजी- वितार्द्धं ददौ ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचा¦ f. (-चा)
1. Speech.
2. A text, an aphorism.
3. The tongue.
4. An oath. E. वाच् as above, टाप् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचा [vācā], 1 Speech.

A sacred text, a text or aphorism.

An oath. -Comp. -विरुद्ध a. not describable with words. -सहायः a sociable companion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचा f. speech , a word Pan5cat. Ka1tyS3r. Sch. etc.

वाचा f. the goddess of -spspeech Un2. ii , 57 Sch.

वाचा f. a holy word , sacred text MW.

वाचा f. an oath ib.

वाचा f. w.r. for वचाMBh. xiii , 6149.

वाचा instr. of वाच्, in comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten branches of the Rohita group of devas. वा. १००. ९०.

"https://sa.wiktionary.org/w/index.php?title=वाचा&oldid=504214" इत्यस्माद् प्रतिप्राप्तम्