वाच्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच्यम्, त्रि, (उच्यते इति । वच् + ण्यत् । “वचो- ऽशब्दसंज्ञायाम् ।” इति न कुत्वम् ।) कुत्- सितम् । हीनम् । वचनार्हम् । इति मेदिनी । ये, ५५ ॥ (यदुक्तम् । “शत्रोरपि गुणा वाच्या दोषा वाच्या गुरो- रपि ॥”) शक्यम् । यथा, -- “न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते । वाच्यवाचकभावोऽयमक्षपादादिशब्दवत् ॥ विभीतकेऽप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते । तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत् ॥” इति मलमासतत्त्वधृतभट्टवार्त्तिकवचनम् ॥ अपि च । “अर्थो वाच्यश्च लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ।” एषां स्वरूपमाह । “वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥” इति साहित्यदर्पणे २ परिच्छेदः ॥

वाच्यम्, क्ली, (वच् + ण्यत् ।) प्रतिपादनम् । दूष- णम् । इति धरणिः ॥ (यथा, -- “परवाच्येषु निपुणः सर्व्वो भवति सर्व्वदा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच्य¦ न॰ वच--भावे ण्यत् न कः।

१ दूषणे

२ प्रतिपादनेधरणिः।

२ कथने च। कर्मणि ण्यत्।

४ दूष्ये

५ प्रतिपाद्ये अभिधया बोध्यार्थे च सा॰ द॰।
“नचाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते। वाच्य-वाचकभावोऽयमक्षपादादिशब्दवत्। विभीतकेऽप्यक्षशब्दोयद्यप्यल्पैः प्रयुज्यते। तथापि वा{??}कतस्य ज्ञायतेशकटाङ्गवत्” म॰ त॰ भट्टवा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच्य¦ mfn. (-च्यः-च्या-च्यं)
1. Vile, bad.
2. Vile, contemptible, low, out- cast.
3. Fit or proper to be spoken or said.
4. Attributive adjec- tive, to be predicated of any thing.
5. Declinable as an adjective, taking the three genders.
6. Expressed, (as the meaning of a word.) n. (-च्यं) Blame, reviling.
2. A predicate, that which may be said of anything.
3. (In grammar.) The voice or mode of a verb; as, कर्त्तृवाच्यं the active voice, कर्म्मणिवाच्यं the passive voice.
4. The expressed or conventional meaning of word, (opposed to लक्ष्य and व्यङ्ग्य |) E. वच् to speak, aff. ण्यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच्य [vācya], a. [वच्-कर्मणि ण्यत्]

To be spoken, told or said, to be spoken to or addressed; वाच्यस्त्वया मद्वचनात् स राजा R.14.61 'say to the king in my name'; न वाच्य- मित्थं पुरुषोत्तम त्वया Śi.1.31.

To be predicated, attributive.

Expressed (as the meaning of a word); cf. लक्ष्य and व्यङ्ग्य.

Blamable, censurable, reprehensible; अप्रदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः । मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ॥ Mb.3.293.35; Śi.2.34; एभिर्मुक्तो महीपालः प्राप्नोति खलु वाच्यताम् H.3.129;4.17.

च्यम् Blame, censure, reproach; प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् R.8.72,84; चिरस्य वाच्यं न गतः प्रजापतिः Ś.5.15; Śi.3.58.

The expressed meaning, that derived by means of अभिधा q. v.; cf. लक्ष्य and व्यङ्ग्य; अपि तु वाच्यवैचित्र्यप्रतिभासादेव चारुताप्रतीतिः K. P.1.

A predicate.

The voice of a verb.

A subject for expounding (प्रतिपाद्य-विषय); पुराणसंख्यासंभूतिमस्य वाच्यप्रयोजने Bhag.12.13.3. -Comp. -अर्थः expressed meaning.-चित्रम् one of the two kinds of the third or lowest (अधम) division of Kāvya or poetry, in which the charm lies in the expression of a striking or fanciful idea (opp. (शब्दचित्र); see चित्र also. -लिङ्ग a. adjectival.-वज्रम् severe or harsh language. -वर्जितम् an elliptical expression. -वाचकभाव the state of the signified and the signifier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाच्य Nom. P. यति, fr. वाच्Pa1n2. 1-4 , 15 Sch.

वाच्य mfn. to be spoken or said or told or announced or communicated or stated or named or predicated or enumerated or spoken of Up. Mn. MBh. etc. ( n. impers. it is to be spoken or said etc. )

वाच्य mfn. to be addressed or spoken to about anything( acc. or nom. with इति) Mn. Hariv. Ka1v. etc.

वाच्य mfn. to be directed that (with यथा) MBh.

वाच्य mfn. to be told about (= still untold) Ka1tyS3r.

वाच्य mfn. to be expressed or designated or meant expressly by( gen. or comp. ) ChUp. S3am2k. Sa1h. etc.

वाच्य mfn. to be spoken against , blamable , censurable by( gen. or instr. ) Mn. MBh. Ka1v. etc.

वाच्य mfn. used as a substantive Vop.

वाच्य mfn. ( वाच्य) , belonging to the voice etc. VS.

वाच्य m. metron. of the ऋषिप्रजा-पतिRV.

वाच्य n. what may be said against any one or anything , blame , censure , reproach , fault( वाच्यं-गम्, to undergo blame) MBh. Ka1v.

वाच्य n. that of which anything is predicated , a substantive Vop.

वाच्य n. a predicate W.

वाच्य n. the voice of a verb( e.g. कर्तरि-व्, the active voice ; कर्मणि-व्, the passive voice) ib.

वाच्य n. = प्रतिपादनL.

"https://sa.wiktionary.org/w/index.php?title=वाच्य&oldid=246505" इत्यस्माद् प्रतिप्राप्तम्