वाजभोजिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजभोजी [न्], पुं, (वाजं भुङ्क्त इति । भुज + णिनिः ।) वाजपेययागः । इति शब्दरत्ना- वली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजभोजिन्¦ m. (-जी) A particular sacrifice: see the last. E. वाज sour gruel, भुज् to eat, aff. णिनि, and the radical vowel changed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजभोजिन्/ वाज--भोजिन् m. = -पेयL.

"https://sa.wiktionary.org/w/index.php?title=वाजभोजिन्&oldid=508667" इत्यस्माद् प्रतिप्राप्तम्