वाजसनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजसनि¦ पु॰ राजस्य अन्नस्य सनिर्दानं येन। सूर्य्ये
“आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इत्युक्ते-स्तस्य वृष्टिद्वारा अन्नदातृत्वात् तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाजसनि/ वाज--सनि mfn. winning a prize or booty or wealth , granting strength or vigour , victorious RV.

वाजसनि/ वाज--सनि mfn. bestowing food Mahi1dh.

वाजसनि/ वाज--सनि m. N. of विष्णुMBh.

"https://sa.wiktionary.org/w/index.php?title=वाजसनि&oldid=504219" इत्यस्माद् प्रतिप्राप्तम्