वाञ्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाञ्छ् [vāñch], 1 P. (वाञ्छति, वाञ्छित)

To wish, desire; न संहतास्तस्य न भिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् Ki.1.19.

To seek for, pursue. -With अभि, -सम् to wish, desire or long for; समवाञ्छन्नथा$$शिषः Bk.17.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाञ्छ् ( cf. वन्) cl.1 P. ( Dha1tup. vii , 28 ) वाञ्छति(occurring only in forms from the present stem , and in pr. p. Pass. वाञ्छ्यमान[ Katha1s. ] ; but accord. to Gr. also pf. ववाञ्छ; aor. अवाञ्छीत्; fut. वाञ्छित, वञ्छिष्यतिetc. ) ,to desire , wish , ask for , strive after , pursue RV. etc. ; to state , assert , assume VarBr2S. : Caus. -वाञ्छयति(See. अभि-वाञ्छ्) MBh. [ cf. Germ. wunsc , Wunsch , wnschen ; Angl.Sax. wy7scan ; Eng. wish.]

"https://sa.wiktionary.org/w/index.php?title=वाञ्छ्&oldid=247074" इत्यस्माद् प्रतिप्राप्तम्