वाटिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाटिका, स्त्री, (वट्यते वेष्ट्यते प्राचीरादिभि- रिति । वट वेष्टने + संज्ञायामिति ण्वुल् । टाप् । अत इत्वम् ।) वास्तु । (यथा, कथासरित्- सागरे । ७२ । २०६ । “सा स्नानाय गते तस्मिन् शाकार्थं शाकवाटि- काम् । प्रविष्टा धावकखरं खादन्तं शाकमैक्षत ॥”) वाट्यालकः । इति शब्दरत्नावली ॥ हिङ्गुपत्री । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाटिका¦ स्त्री वट--ण्वुल्।

१ वास्तुभूमौ (वेडियाला)

२ क्षुपे

३ हिङ्गुपत्र्याञ्च शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाटिका¦ f. (-का)
1. The site of a house.
2. A plant, (Sida cordifolia.)
3. A garden, an orchard. E. कन् added to वाटी |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाटिका f. id. Ka1v. Katha1s. Pan5cad.

वाटिका f. the site of a house L.

वाटिका f. a hut L.

"https://sa.wiktionary.org/w/index.php?title=वाटिका&oldid=247113" इत्यस्माद् प्रतिप्राप्तम्