वाड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाड, ऋ ङ आप्लावे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) ऋ, अववाडत् । ङ, वाडते लोकः । आप्लावः स्नानम् । उन्म- ज्जनम् । इत्येके । इति दुर्गादासः ॥

वाडः, पुं, (धातूनामनेकार्थत्वात् वाड वेष्टने + भावे घञ् ।) वेष्टनम् । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाड¦ आप्लावे भ्वा॰ आ॰ अक॰ सेट् चङि न ह्रस्वः। वाडते अवाडिष्ट।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाडः [vāḍḥ], An enclosure; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=वाड&oldid=247182" इत्यस्माद् प्रतिप्राप्तम्