वाढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाढ¦ न॰ वह--क्त नि॰।

१ अतिशये

२ तद्युक्ते त्रि॰ अमरः। पृषो॰ मुम्। वाढम्

३ प्रतिज्ञायां

४ स्वीकारे च अव्य॰अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाढ¦ mfn. (-ढः-ढा-ढं)
1. Much, abundant, exceeding.
2. Hard, firm. Adv. n. or Ind. (-ढं)
1. Much, excessive, excessively.
2. Very well, well, (assent, promise.)
3. A particle signifying conclusion, de- duction. E. वह् to take, to bear, aff. क्त; form. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाढ [vāḍha], See बाढ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाढ See. बाढ.

"https://sa.wiktionary.org/w/index.php?title=वाढ&oldid=247258" इत्यस्माद् प्रतिप्राप्तम्