वाणिज्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणिज्य नपुं।

जीवनोपायमार्गः

समानार्थक:कृषि,पाशुपाल्य,वाणिज्य

2।9।2।1।3

स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम्.।

पदार्थ-विभागः : वृत्तिः

वाणिज्य नपुं।

वणिक्कर्मः

समानार्थक:वाणिज्य,वणिज्या

2।9।79।2।1

विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ। वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः॥

 : विक्रयक्रियाकर्मः, विक्रयः

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणिज्य¦ n. (-ज्यं) Traffic, trade: see बाणिज्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाणिज्य n. ( A1past. Gaut. etc. )traffic , trade , commerce , merchandise.

"https://sa.wiktionary.org/w/index.php?title=वाणिज्य&oldid=504228" इत्यस्माद् प्रतिप्राप्तम्