वातरूष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातरूषः, पुं, (वातेन रूष्यते भूष्यते इति । रूष + घञ् ।) वातूलः । उत्कोचः । शक्रधनुः । इति मेदिनी । षे, ५७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातरूष¦ पु॰ वातेन रूष्यते रूष--घञ्।

१ वातुले

२ उत्कोचे

३ इन्द्रचापे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातरूष¦ m. (-षः)
1. A gale, a breeze.
2. The rainbow.
5. A bribe. E. वात wind, रूष् to rage, aff. घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातरूष/ वात--रूष m. (only L. )a gale , storm

वातरूष/ वात--रूष m. a rainbow

वातरूष/ वात--रूष m. = उत्कोचor उत्कट.

"https://sa.wiktionary.org/w/index.php?title=वातरूष&oldid=247759" इत्यस्माद् प्रतिप्राप्तम्