वाताद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातादः, पुं, (वाताय वातनिवृत्तये अद्यते इति । अद् + घञ् ।) फलवृक्षविशेषः । वादाम इति ख्यातः । तत्पर्य्यायः । वातवैरी २ नेत्रोपम- फलः ३ वाताम्रः ४ । अस्य गुणाः । उष्णत्वम् । सुस्निग्धत्वम् । वातघ्नत्वम् । शुक्रकारित्वम् । गुरुत्वञ्च । अस्य मज्जगुणाः । मधुरत्वम् । वृष्यत्वम् । पित्तानिलापहत्वम् । स्निग्धत्वम् । उष्णत्वम् । कफकारित्वम् । रक्तपित्तविकारिणां श्रेष्ठत्वञ्च । इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाताद¦ पु॰ वाताय वातनिवृत्तयेऽद्यतेऽसौ अद--घञ्। (वा-दाम) फलप्रधानवृक्षे भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाताद¦ m. (-दः) The almond, (Prunus amygdalus. Syn. Amygdalus cummunis. Terminalia catappa.) E. वात windy humour, अद् to des- troy, aff. घञ्; also वाताम | “वादाम् इति भाषा |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाताद/ वाता m. " air-eater " , a kind of animal Car.

वाताद/ वाता m. the almond tree L. (See. बाडाम).

"https://sa.wiktionary.org/w/index.php?title=वाताद&oldid=247947" इत्यस्माद् प्रतिप्राप्तम्