वातापि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातापिः, पुं, असुरविशेषः । स च ह्रादस्य धमनौ पत्न्यां जातः । अगस्त्येन भक्षितः । इति श्रीभागवतमतम् ॥ कल्पान्तरे तु विप्रचित्तेः सिंहिकायां जातः । यथा, -- “सिंहिकायामथोत्पन्ना विप्रवित्तेश्चतुर्द्दश । शंवः शवलगात्रश्च व्यङ्गः शाल्वस्तथैव च ॥ इल्वलो नमुचिश्चैव वातापी हसृपो जिकः । हरकल्पः कालनाभो भौमश्च नरकस्तथा ॥ राहुर्ज्येष्ठश्च तेषां वै चन्द्रसूर्य्यप्रमर्द्दनः । इत्येते सिंहिकापुत्त्रा देवैरपि दुरासदाः ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ अन्यच्च । “विप्रचित्तिः सैंहिकेयान् सिंहिकायामजी- जनत् । हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश ॥ वत्सः शल्यश्च राजेन्द्रो तमो वातापिरेव च । इल्वलो नमुचिश्चैव खसूमश्चाञ्जनस्तथा ॥ नरकः कालनाभश्च सरमाणस्तथैव च । कल्पवीर्य्यश्च विख्यातो दनुवंशविवर्द्धनः ॥” इति मात्स्ये ६ अध्यायः ॥ (मुनिवरोऽगस्त्यस्तु एनं ब्रह्मद्वेष्टारं भक्षित- वान् । एतद्वृत्तान्तस्तु महाभारते वनपर्व्वणि ९६ अध्यायमारभ्य द्रष्टव्यः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातापि¦ पु॰ अगस्त्यनाशिते इल्वभातरि असुरभेदे।
“आतापिर्भ-क्षितो येनवातापिश्च महायलः। समुद्रः शोषितो वनस मेऽनस्त्यः प्रसीदतु इति भोजनान्ते पाठ्यमन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातापि¦ m. (-पिः) The name of an Asura devoured by AGASTYA. E. वात wind, पा to drink, aff. कि, and आङ् prefixed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातापिः [vātāpiḥ], N. of a demon said to have been eaten up and digested by Agastya. -Comp. -द्विष् m., -सूदनः, -हन् m. epithets of Agastya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातापि/ वाता mfn. ( आपिfr. आ-प्यै)-wwind-swelled , fermenting RV. i , 187 , 8

वातापि/ वाता m. (fr. आपि, " friend , ally ") " having the -wwind as an ally " , N. of an असुर(son of ह्राद; he is said to have been devoured by the मुनिअगस्त्य) MBh. R. etc. (also पिन्)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ह्राद, and धमनी: fought with the sons of ब्रह्मा in the देवासुर war; फलकम्:F1:  भा. VI. १८. १५; VIII. १०. ३२.फलकम्:/F a Saimhikeya Asura. फलकम्:F2:  Br. III. 6. १९; वा. ६८. १९.फलकम्:/F
(II)--a nephew of हिरण्यकशिपु, eaten up by Agastya; फलकम्:F1:  M. 6. २६; ६१. ५१.फलकम्:/F a son of Vipracitti. फलकम्:F2:  Vi. I. २१. ११.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀTĀPI I : A giant. See under Agastya, Para 5, for the story of how this asura was eaten along with his food by Agastya.


_______________________________
*7th word in left half of page 840 (+offset) in original book.

VĀTĀPI II : A notorious asura (demon) born to Prajāpati Kaśyapa by his wife Danu. (Mahābhārata, Ādi Parva, Chapter 65, Stanza 28).


_______________________________
*8th word in left half of page 840 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वातापि&oldid=437023" इत्यस्माद् प्रतिप्राप्तम्