वातायन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातायनम्, क्ली, (वातस्य अयनं गमनागमन- मार्गः ।) गवाक्षः । इत्यमरः ॥ (यथा, आर्य्या- सप्तशत्यास् । ५१० । “लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया । प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥”) तेन परवाधानिषेधो यथा, -- “परवाधां न कुर्व्वीत जलवातायनादिभिः । कारयित्वा तु कर्म्माणि कारुं पश्चात् न घञ्च- येत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥

वातायनः, पुं, (वातस्येव अयनं गतिर्यस्य ।) घोटकः । इति त्रिकाण्डशेषः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातायन नपुं।

जालकम्

समानार्थक:वातायन,गवाक्ष,जाल

2।2।9।2।1

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः। हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातायन¦ न॰ वातस्यायनं गतिर्येन।

१ गवाक्षं अमरः। वातस्येव शीघ्रमयनं गतिरस्य।{??}श्चे पुंस्त्री॰ त्रिका॰स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातायन¦ n. (-नं)
1. A window, an eyelet or loop-hole.
2. A porch, a portico, a covered shed, a pavilion. m. (-नः) A horse. E. वात the wind, and अयन going.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातायन/ वाता mfn. (for 2. See. col. 2) moving in the -wwind or air MBh.

वातायन/ वाता m. " moving or fleet as -wwind " , a horse L.

वातायन/ वाता n. " -wwind-passage " , a window , air-hole , loop-hole Ka1v. Katha1s. etc.

वातायन/ वाता n. a balcony , portico , terrace on the roof of a house Vcar. Katha1s. etc. ( -वलभीVarBr2S. Sch. )

वातायन m. (for 1. See. above , col. 1) patr. of अनिलand उलुRAnukr. (also pl. Pravar. )

वातायन m. a partic. school of the साम-वेद, A1ryav.

वातायन m. N. of a chamberlain S3ak.

वातायन m. pl. N. of a people MBh.

"https://sa.wiktionary.org/w/index.php?title=वातायन&oldid=504232" इत्यस्माद् प्रतिप्राप्तम्