वाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिः, पुं, (वाति गच्छतीति । वा + “वातेर्नित् ।) उणा० ५ । ६ । इति अतिः ।) वायुः । यथा, “वातिर्वायुर्मरुद्वातः श्वसनः पवनोऽनिलः ।” इत्यमरटीकायां भरतधृतसाहसाङ्कः ॥ सूर्य्यः । चन्द्रः । यथा । वातिरादित्यसोमयोः । इति रभसः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाति¦ पु॰ वा--क्तिच्।

१ वायौ

२ सूर्य्ये

३ चन्द्रे च रभसः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिः [vātiḥ], [वा-क्तिच्]

The sun.

Wind, air.

The moon.

Comp. गः, गमः a mineralogist.

the eggplant; (वातिंगणः in the same sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाति m. (only L. )air , wind

वाति m. the sun

वाति m. the moon.

वाति वातुल, वतूल, वात्यetc. See. p. 935 , col. 2 etc.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातस्यगतौ
2.3.45
पवते वाति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाति¦ m. (-तिः)
1. The sun.
2. The moon.
3. Air, wind. E. वा to go, Una4di aff. क्तिच् |

"https://sa.wiktionary.org/w/index.php?title=वाति&oldid=504234" इत्यस्माद् प्रतिप्राप्तम्