वातिङ्गण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिङ्गण¦ पु॰ वातिं देहस्थवातं सेवनात् गणयति गण--खच्मुम् च। वार्त्ताकौ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातिङ्गण¦ m. (-णः) The egg-plant. E. वाति wind, गण् to count, aff. खच्, curing rheumatism, &c.

"https://sa.wiktionary.org/w/index.php?title=वातिङ्गण&oldid=504237" इत्यस्माद् प्रतिप्राप्तम्