वातुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातुलः, पुं, वात्या । इत्यमरटीकायां भरतः ॥

वातुलः, त्रि, वातविकारासहः । उन्मत्तः । इत्य- मरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातुल¦ पु॰ वातानां सभूहः उलच्। वातसमूहे भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातुल¦ mfn. (-लः-ला-लं)
1. Gouty, rheumatic.
2. Mad, crazy. m. (-लः) A whirlwind, a gale. E. वात wind, &c., and उलच् aff.; more com- monly वातूल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातुल [vātula], a.

Affected by wind-disease, gouty.

Mad, crazy-headed; मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा H.2.26.

Babbler; see द्वादशपञ्जरिकास्तोत्रम् 11. -लः A whirl-wind. See वातलः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वातुल mfn. windy L.

वातुल mfn. affected by wind-disease , gouty , rheumatic W.

वातुल mfn. mad , crazy Bhartr2.

वातुल m. N. of certain leguminous plants causing flatulence , (Cicer Arietinum , Panicum Italicum etc. ) L.

वातुल m. a whirlwind , gale L.

वातुल n. N. of a तन्त्रHcat. (also written वातूलand वाथुल).

"https://sa.wiktionary.org/w/index.php?title=वातुल&oldid=248116" इत्यस्माद् प्रतिप्राप्तम्