वात्स्यायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायनः, पुं, (वत्सस्य गोत्रापत्यं युवा । वत्स + यञ् । ततो यूनि फक् ।) मुनिविशेषः । तत्प- र्य्यायः । मन्दनागः २ पक्षिलः ३ स्वामी ४ । इति त्रिकाण्डशेषः ॥ (अयं हि कामसूत्रकर्त्ता । यथा, कुट्टनीमते । ७७ । “वात्सायनमयमवुधं बाह्यान्दूरेण दत्तकाचार्य्यान् । गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्त्रञ्च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायन¦ पु॰ वत्सस्य गोत्रापत्यं युवा वत्स + यञ् ततो यूनिफल।

१ युनि वत्सगोत्रापत्ये।

२ न्यायसूत्रभाष्यकारकेपक्षिक्षाख्ये मुनौ पं त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायन¦ m. (-नः) The name of a Muni. E. वात्स्य the father of the sage, and फक् aff. of descent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायनः [vātsyāyanḥ], 1 N. of the author of the Kāmasūtras (a work on erotic subjects).

N. of the author of a commentary on the Nyāya Sūtras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्स्यायन m. patr. of वात्स्यg. शार्ङ्गरवा-दि( f( ई). ib. )

वात्स्यायन m. N. of various authors ( esp. of the काम- सूत्रs and of the न्याय-भाष्य) Pan5cat. Va1s. , Introd. Cat.

वात्स्यायन mf( ई)n. relating to or composed by वात्स्यायनCat.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vātsyāyana, ‘descendant of Vātsya,’ is the name of a teacher in the Taittirīya Āraṇyaka (i. 7, 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वात्स्यायन&oldid=474553" इत्यस्माद् प्रतिप्राप्तम्