वादक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादकः, त्रि, (वादयतीति वद् + णिच् + ण्वुल् ।) वाद्यकरः । (यथा, भागवते । १० । १८ । १३ । “क्वचित् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर्महाराज साधु साध्विति वादिनौ ॥”) वक्ता । वदधातोः कर्त्तरि णक(ण्वुल्)प्रत्ययेन निष्पन्नः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादकः [vādakḥ], 1 A musician; वादयामासुरव्यग्रा वादका राजशासनात् Mb.5.156.27.

A speaker.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादक mfn. (fr. Caus. of वद्)making a speech , speaking , a speaker MW.

वादक m. a musician Sam2gi1t.

वादक m. a partic. mode of beating a drum ib.

"https://sa.wiktionary.org/w/index.php?title=वादक&oldid=504239" इत्यस्माद् प्रतिप्राप्तम्