वादनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादनम्, क्ली, (वद् + णिच् + ल्युट् ।) वाद्यम् । (यथा, संगीतदर्पणे । ३३ । “वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादनम् [vādanam], [वद्-णिच् कर्मणि ल्युट्]

Sounding.

Instrumental music. -नः A player on a musical instrument; गायनैश्च विराविण्यो वादनैश्च तथापरैः विरेजुर्विपुलास्तंत्र Rām. 1.18.19.

"https://sa.wiktionary.org/w/index.php?title=वादनम्&oldid=248367" इत्यस्माद् प्रतिप्राप्तम्