वादिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादी, [न्] त्रि, (वदतीति । वद् + णिनिः ।) वक्ता । (यथा, मनुः । ७ । ९१ । “न च हन्यात् स्थलारूढं न क्लीवं न कृता- ञ्जलिन् । न मुक्तकेशं नासीनं न तवाश्मीति वादिनम् ॥”) अर्थी । विवादकर्त्ता । फरियादी इति पारस्य- भाषा ॥ यथा, सभापतेः कर्त्तव्यमाह कात्यायनः । “अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्याद्भृत्याय वेतनम् ॥” वादिनो भाषावादिनः उत्तरवादिनश्च ॥ * ॥ स्वयं विवादाशक्तौ प्रतिनिधिमाह नारदः । “अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥” तयोर्व्वादिप्रतिवादिनोः । कात्यायनः । “मनुष्यमारणे स्तेये परदाराभिमर्षणे । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥ पारुष्ये कूटकरणे नृपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्त्ता तु विवदेत् स्वयम् ॥” भ्रात्रादीतरस्य पक्षस्थितस्य दण्डनीयत्वमाह नारदः । “यो न भ्राता पिता वापि न पुत्त्रो न नियोजितः । परार्थवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥” नारदः । “पूर्ब्बवादं परित्यज्य योऽन्यमालम्बते पुनः । वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥” प्रत्यर्थी यदि कश्चित् कालं प्रार्थयते स लभते । अर्थी तु कालं प्रार्थयन् अर्थित्वमेव हन्यादिति तेन कालो न प्रार्थनीयः । तदाह । “प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च । अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते ॥” क्वचित् प्रत्यर्थी कालं न लभते । याज्ञवल्क्यः । “साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥” अथ भाषापादः । तत्र भाषास्वरूपमाहतुः कात्यायनबृहस्पती । “प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥ स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥ यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना । दद्यात्तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥” नारदेनापि । “सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥” तच्छोधनमाह वृ हस्मतिः । “न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् । न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” इति व्यवहारतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादिन्¦ त्रि॰ वदति वद--णिनि।

१ वक्तरि

२ अर्थिनि

३ वादकथाकर्त्तरि विचारस्थले

३ प्रथमपक्षप्रतिपादके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादिन्¦ mfn. (-दी-दिनी-दि)
1. Speaking, discoursing.
2. Asserting, de- claring. m. (-दी)
1. A sage, an expounder of the law and the Sha4s- tras.
2. A plaintiff, an accuser.
3. Leading or key note, (in music.)
4. A disputant.
5. A speaker. E. वद् to speak, णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादिन् [vādin], a. [वद्-णिनि]

Speaking, talking, discoursing.

Asserting.

Disputing.

Designating, designated as; यत्र यत्र वनोद्देशे सत्त्वाः पुरुषवादिनः । वृक्षाः पुरुष- नामानस्ते सर्वे स्त्रीजनाभवन् ॥ Rām.7.87.13.

Talking pleasantly; Rām.2.36.3 (com. वादिन्यः परचित्ता- कर्षकवचनचतुराः). -m.

A speaker.

A disputant, an antagonist; तस्याङ्गीकरणेन वादिन इव स्यात् स्वामिनो निग्रहः Mu.5.1; R.12.92.

An accuser, a plaintiff.

An expounder, a teacher.

(In music) The leading or key-note.

An alchemist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वादिन् mfn. saying , discoursing , speaking , talking , speaking or talking about (often ifc. or sometimes with acc. of object) , declaring , proclaiming , denoting , designating (or sometimes = designated as , addressed by a title etc. ) Mn. MBh. etc.

वादिन् mfn. producing sounds S3a1n3khS3r.

वादिन् m. a speaker , asserter , ( ifc. )the teacher or propounder , or adherent of any doctrine or theory MaitrUp. S3am2k. Sarvad.

वादिन् m. a disputant MBh. Hariv. etc.

वादिन् m. a plaintiff , accuser , prosecutor( du. plaintiff and defendant) Ya1jn5. Na1r.

वादिन् m. an alchemist Ka1lac.

वादिन् m. a player on any musical instrument , musician(See. f. ) , the leading or key-note W.

वादिन् m. N. of बुद्ध(as " the disputant ") L.

वादिन् m. (prob.) N. of a Comm. on the अमर-कोष.

"https://sa.wiktionary.org/w/index.php?title=वादिन्&oldid=504242" इत्यस्माद् प्रतिप्राप्तम्