वाद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद्यम्, क्ली, (वद् + णिच् + यत् ।) वादयन्ति ध्वन- यन्ति यत् । वाज्ना इति भाषा । तत्पर्य्यायः । वादित्रम् २ आतोद्यम् ३ । तच्चतुर्विधं यथा, “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंश्यादिकन्तु शुषिरं कांस्यतालादिकं घनम् ॥” इत्यमरः ॥ “इदं ततादि चतुर्विधं चतुःप्रकारं वाद्यादिशब्द- द्वयवाच्यम् । ‘इदं चतुर्विधं वाद्यं वादित्रादिद्विनामकम् ।’ वाद्यमितिसमस्तं प्रथमान्तं विशेष्यपदं इति कलिङ्गादयः । फलतो न विशेष्यः ।” इति तट्टी- कायां भरतः ॥ * ॥ अथ वाद्यानि । “तालेन राजते गीतं तालो वादित्रसम्भवः । गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते ॥ ततं शुषिरमानद्धं घनमित्थं चतुर्व्विधम् । ततं तन्त्रीगतं वाद्यं वंश्याद्यं शुषिरं तथा ॥ चर्म्मावनद्धमानद्धं घनं तालादिकं मतम् ॥” * ॥ तत्र ततं यथा, -- “अलावणी ब्रह्मवीणा किन्नरी लघुकिन्नरी । विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवती जया ॥ हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी । त्रिशवी शतचन्द्री च नकुलौष्ठी च ढंसवी ॥ औडम्बरी पिनाकी च निबन्धः शुष्कलस्तथा । गदावारणहस्तश्च रुद्रोऽथ शरमण्डलः । कपिलासो मधुस्यन्दी घोणेत्यादि ततं भवेत् ॥” अलावणी यथा, -- “कनिष्ठिका परिधर्द्धिमध्यच्छिद्रेण संयुतः । दशयष्टिमितो दण्डः खादिरो वैणवोऽथवा ॥ अधःकरभवानूर्द्ध्वे छत्रावल्याभिशोभितः । नवाङ्गुलादधश्छिद्रोपरि चन्द्रार्द्धसन्निभाम् ॥ निवेश्य चुम्बिकां भद्रालावुखण्डं निवेशयेत् । द्वादशाङ्गुलविस्तारं दृढपक्वं मनोहरम् ॥ तुम्बिकावेधमध्येन दण्डच्छिद्रे तु निर्म्मिताम् । अलावुमध्यगां डौवीं कृत्वा स्वल्पान्तु काष्ठि- काम् ॥ तथा संवेष्ट्य तन्मध्ये काष्ठिकां भ्रामयेत्ततः । यथा स्यान्निश्चलालाबुर्ब्बन्धश्च करभोपरि ॥ पञ्चाङ्गुलिषु संत्यज्यालावुं स्वल्पाञ्च बन्धयेत् । केशान्तनिर्म्मिता पट्टमयी सूत्रकृताथवा ॥ समाः सूक्ष्मा दृढा तत्र तन्त्री देया विचक्षणैः । एतल्लक्षणसंयोग्यान्यालावणी प्रकीर्त्तिता ॥ बिन्दुना न समुपेतं तुम्बं निःक्षिप्य वक्षसि ॥ मध्यमानामिकाभ्याञ्च वाद्या दक्षिणपाणिना ॥ तारे मद्रे च घोषे च त्रिस्थाने बिन्दुरिष्यते । तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन धारयेत् ॥ ततस्ताभिस्तु सर्व्वाभिः स्वरव्यक्तिर्विधीयते । त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः ॥ अलावण्यां स्थिता ज्ञेयाः सप्तषड्जादयः स्वराः । रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः ॥ तोषितो भगवान् विष्णुर्ददात्यभिमतं फलम् ॥ देवकर्म्मणि सक्तानां तेषां संस्मृतिसंस्तवैः । तोषितोऽभिमतान् कामान् प्रयच्छति जना- र्द्दनः ॥” इति वह्निपुराणे क्रियायोगनामाध्यायः ॥ देवप्रतिष्ठायां वाद्यविधिर्यथा, -- “ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः । सर्व्वगन्धांस्ततो गृह्य इमं मन्त्रमुदाहरेत् ॥” इति वाराहे शैलार्च्चास्थापनाध्यायः ॥ देवताविशेषगृहे वाद्यविशेषनिषेधो यथा । योगिनीतन्त्रे । “शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् । दुर्गगारे वंशीवाद्यं माधुरीञ्च न वादयेत् ॥” झल्लकं कांस्यनिर्म्मितकरतालम् । मत्स्यपुराणे ॥ “गीतवादित्रनिर्घोषं देवस्याग्रे च कारयेत् । विरिञ्चेश्च गृहे ढक्कां घण्टां लक्ष्मीगृहे त्यजेत् ॥ घण्टा भवेदशक्तस्य सर्व्ववाद्यमयी यतः ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद्य नपुं।

चतुर्वाद्याः

समानार्थक:वाद्य,वादित्र,आतोद्य

1।7।5।1।1

चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्. मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः॥

 : वीणादिवाद्यम्, मुरजादिवाद्यम्, वंशादिवाद्यम्, कांस्यतालादिवाद्यम्

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद्य¦ न॰ वद--णिच्--यत्। वादनीये मृदङ्गादौ अमरः। वंशशब्दे ततादिभेद उक्तस्तत्र( ततं यथा
“अलाबनी ब्रह्मवीणा किन्नरी लघुकिन्नरी। विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवतीजया। हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी। त्रिशवी शतचन्द्री च नकुलौष्ठी च ढंसवी। औडम्बरीपिनाकी च निवन्धः शुष्कलस्तथा। गदावारणहस्तश्चरुद्रोऽथ शरमण्डलः। कपिलासी मधुस्यन्दी घोणेत्यादिततं भवेत्”। अलावनी यथा
“कनिष्ठिकापरिध्यर्द्धिमध्यच्छिद्रेण संयुतः। दशयष्टिमितो दण्डः खादिरो-वैणवाऽथ वा। अधःकरमनानूर्द्धे छत्राबल्याभिशो-भितः। नवाङ्गुलादपश्छिद्रोपरिचन्द्रार्द्धसन्निभाम्। निवेश्य तुम्बिकां भद्रालातुखण्डं निवेशयेत्। द्वादशा-ङ्गुलविस्तारं दृढपक्वं मनोहरम्। तुम्बिकावेधमध्येनदण्डच्छिद्रे तु निर्मिताम्। अलाबुमध्यगां डोवीं कृत्वास्वल्पान्तु काष्ठिकाम्। तथा संवेष्ट्य{??}न्मध्ये काष्ठिकांभ्रामयेत्ततः। तथा{??}न्नश्चलालाबुर्वन्धश्च करभो-परि। पञ्चाङ्गुलिषु{??}लाबुं स्वल्पाञ्च बन्धयेत्। केशान्तनिर्मिता पट्टमथी सूत्रकृताथ वा। समा सूक्ष्मादृढा तत्र तन्त्रो देया विचलखैः। एतल्लक्षणसंयो-गिन्थलावनी प्रकीर्त्तिता। विन्दुना न समुपेतं तुम्बंनिःक्षिप्य वक्षास। मध्यमानामिकाभ्याञ्च वाढ्यादक्षिणपाणिना। तारे मन्द्रे च घोषे च त्रिस्थानेविन्दुरिव्यते। तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन[Page4877-b+ 38] धारयेत्। ततस्ताभिस्तु सर्वाभिः स्वरव्यक्तिर्विधी-यते। त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः। अलाबन्यां स्थिता ज्ञेयाः सप्त षड्जादयः स्वराः। रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः। अंशन्यासविभेदाच्च तथात्रापि विधीयते। इयमलावनी प्रोक्ता मनः-श्रवणरञ्जनी। प्रत्यक्षा सारदा देवी वीणारूपेण सं-स्थिता”। शुषिरं वंशशब्दे उक्तम्। आनद्धं यथा(
“आनद्धे मर्द्दलः श्रेयान् इत्युक्तं भरतादिभिः। मुरजपटहढक्काविम्बकोदर्पवाद्यं पणवघनसरुञ्जाला-वजाह्वात्रवल्यः। करटकमठभेरी स्यात् कुढक्काहुडुक्का झनसमुरलिझल्लीढुक्कलीदौण्डिशाना। डनु-रुटमुकिमड्डु। कुण्डलीस्तङ्गुनामा रणमभिघटवाद्यंदुन्दभी च रजश्च। क्वचिदपि ठुढुकी स्वात् दर्दुरंचाप्युपाङ्गं प्रकटितमनुबन्धं वाद्यमित्थं जगत्याम्। त्रिपुरमथनकर्तुस्ताण्डवे तत् प्रयाणे ततमथ शुशि-रञ्चानद्धमित्थं षनञ्च। मर्दलः खादिरः श्रेष्ठो हीनःस्यादन्यदारुजः। रक्तचन्दनजी वाद्यो गभीरध्वनिरुच्चकैः। सार्द्धहस्तप्रमाणन्तु दैर्घ्यमस्य विधीयते। त्रयोदशाङ्गुलं वाममथ वा द्वादशाङ्गुल{??}। दक्षिणञ्चभवेद्धीनमेकेनार्द्धाङ्गुलेन वा। करणामद्धवदनो मध्येचैव पृथुर्भवेत्। षण्मासीयो भवेत् शस्तस्तच्चर्म करणंमतम्। मृत्तिकानिर्मितश्चैव मृरतः परिकीर्त्तितः। पातयेत् खरलिं वाद्ये वादनार्थञ्च मर्दले। विभूतिर्गै-रिकं भक्तं केन्दुकेन च संमतम्। यद्वा चिपीटकंदेयं जीवनीसत्त्वमिश्रितम्। सर्वमेकत्र पि{??}ल्लेपा। ख-रलिरुच्यते। वामास्ये पूरिकां कृत्वा लेपं दद्याच्च द-क्षिणे। एवं मर्दलकः प्रोक्तः सर्ववाद्यो{??} मतः। अस्य संयोगमासाद्य सर्वं वाद्यञ्च शोभते। एतदङ्गेवीजकाष्ठे दलमर्द्धाङ्गुलं चिदुः”।{??} त्र{??}दशाङ्गुलवाममुखो द्वादशाङ्गुलदखिणमुस्वः। मुरजस्त्व{??} शाङ्गुल{??}ममुखः सप्तदशाङ्गुलदक्षिणमुखः मर्दलङरजयारयंभेदः। पनं यथा।
“अनुरक्तं विरक्तञ्च द्विविधं घन-वाद्यकम्।{??}ता{??}गभनुरक्त पिरक्तं ता{??}स{??}यम्। करतालः कांस्यतालो जयघण्टोऽथ शुक्तिका। कम्बिकापञ्च वाद्यञ्च पट्टतोयं च पषेरम्। झ{??}कातालश्चमञ्जीरकर्त्तर्य्युङ्कर इत्यपि। हादशैते मुनीन्द्रे{??} कथिताधनसंज्ञकाः। त्रयोदशाङ्गुलव्यामौ शुद्धकांस्यविनि-{??}तौ। मध्यमुखौ स्तनाकारौ तन्मध्ये रज्जुगुम्फितौ। [Page4878-a+ 38] पद्मिनीपत्रसदृशौ कराभ्यां रज्जुयन्त्रितौ। कर-तालावुभौ वाद्यौ पाटैर्झनटकैरिति। यद्वा त्रयोदशयव-व्यामं वक्रयबोन्मितम्। यवपञ्चकगम्भीरं मध्ये चयवसप्तकम्। निभृतं वर्त्तुलं निम्नं यवत्रयमितंततः। पृष्ठतो मध्यदेशे च शिवलिङ्गसमाकृति। अ-त्थम्लपैष्टीनिर्दग्धशुद्धकांस्यविनिर्मितम्। संरक्ताङ्गुलिसुस्निग्धसुदीर्घमधुरध्वनिम्। घनानुसारि संरक्तंदृढं शुष्कं मनोहरम्। काश्मीरादिसमुद्भूतं ताल-माहुर्मनीषिणः। सुनादं दक्षिणं तालं ततो हीनञ्चवामकम्। कुर्वीत तद्द्वयं कार्य्यं तज्जन्त्यङ्गुष्ठयोर्गतम्। वाभहस्तस्थतालस्य मध्यमं सन्निनादितम्। तिर्य्यग्द-क्षिणतालस्य परिध्यशेन तालयेत्। तालादौ वाद-येच्चैव प्लुतदीर्घलघुद्रुतैः”। अन्येर्षा लक्षणंविस्तरभयान्नोक्तम्।
“रुक्मिण्याः सत्यभामायाः कालि-न्दीमित्रविन्दयोः। जाम्बवत्या नाग्नजित्या ल-क्ष्मणाभद्रयोरपि। कृष्णस्याष्टमहिषीणां पुरोद्वाह-महोत्सवे। ततं सुमिरमानद्धं घनञ्च युगपज्जनाः। अवादयन्नसंख्यातमिति पौराणिकी श्रुतिः। ततंवाद्यन्तु देवानां गन्धर्वाणाञ्च शौषिरम्। आनद्धं राक्ष-सानान्तु किन्नराक्षां घनं विदुः” सङ्गोतदा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद्य¦ n. (-द्यं) Any musical instrument. E. वद् to sound, aff. ण्यत्; to be sounded or played.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद्यम् [vādyam], [वद्-णिच् यत्]

A musical instrument; ततं वाद्यं तु देवानां गन्धर्वाणां च शौषिरम् । आनद्धं राक्षसानां तु किंनराणा घनं विदुः ॥ Saṅgītadāmodara.

The sound of a musical instrument; श्रोत्रेषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्ग- वाद्यम् R.16.64 (वाद्यध्वनिः Malli.). -द्यः, -द्यम् An instrumental music. -Comp. -करः, -धरः a musician.

भाण्डम् a band of music, a number of musical instruments.

a musical instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाद्य mfn. to be said or spoken or pronounced or uttered AitBr.

वाद्य mfn. to be sounded or played (as a musical instrument) Cat.

वाद्य n. a speech S3Br.

वाद्य n. instrumental music Ma1lav. Katha1s. etc.

वाद्य m. or n. a musical instrument R. Katha1s. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=वाद्य&oldid=248592" इत्यस्माद् प्रतिप्राप्तम्