वानप्रस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानप्रस्थः, पुं, (वनप्रस्थे जातः । अण् ।) मधूक- वृक्षः । (अस्य पर्य्यायो यथा, -- “मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः । वानप्रस्थो मधुष्ठीलो जलजेत्रमधूलकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पलाशवृक्षः । (अस्य पर्य्यायो यथा, -- “वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः । राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥” इति वैद्यकरत्नमालायाम् ॥) तृतीयाश्रमः । इति विश्वमेदिन्यौ ॥ * ॥ पुत्त्र- मुत्पाद्य वनवासं कृत्वा अकृष्टपच्यफलादि भक्ष- यित्वा ईश्वराराधनं करोति यः स वानप्रस्थः । अथर्व्वशिरसोपेतो वेदान्ताभ्यासतत्परः । यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् । तापसेष्वव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेधिषु चान्येषु द्बिजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ॥ प्रतिगृह्य पुटेनैव पाणिना सकलेन वा । विविधाश्चोपनिषध आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा ॥ अग्निप्रवेशमन्यद्बा ब्रह्मार्पणविधौ स्थितः ॥ ये तु सम्यगिममाश्रमं शिव- माश्रयन्त्यशिवपुञ्जनाशनम् । ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम् ॥” इति कूर्म्मपुराणे उपविभागे २६ अध्यायः ॥ अन्यत् विष्णुपुराणे ३ अंशे ९ अध्याये द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानप्रस्थ पुं।

मधूकः

समानार्थक:मधूक,गुडपुष्प,मधुद्रुम,वानप्रस्थ,मधुष्ठील

2।4।28।1।1

वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः। पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वानप्रस्थ पुं।

वानप्रस्थाश्रमी

समानार्थक:वानप्रस्थ

2।7।3।2।3

महाकुलकुलीनार्यसभ्यसज्जनसाधवः। ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानप्रस्थ¦ m. (-स्थः)
1. The Bra4hmana of the third order, who has passed through the conditions of student and householder, and has left his house and family for lonely meditation in woods and wilds; the hermit, the anchoret.
2. A tree, (Bassia latifolia.)
3. The Pala4sha-tree, (Butea frondosa.) E. वन a wood, अण् aff., वान a soli- tude in the woods, &c., प्रस्थ who goes forth to, from स्था to stay, with प्र prefix, and क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानप्रस्थः [vānaprasthḥ], [वाने वनसमूहे प्रतिष्ठते स्था-क]

A Brāhmaṇa in the third stage of his religious life; तपसा कर्षितो$त्यर्थं यस्तु ध्यानपरो भवेत् । संन्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥

An anchorite, a hermit.

The Madhuka tree.

The Palāśa tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानप्रस्थ m. (fr. वन-प्रस्थ)a Brahman in the third stage of life (who has passed through the stages of student and householder and has abandoned his house and family for an ascetic life in the woods ; See. आश्रम) , hermit , anchorite (mentioned by Megasthenes under the name ?) A1past. Mn. MBh. etc. RTL. 362

वानप्रस्थ m. a class of supernatural beings MW.

वानप्रस्थ m. Bassia Latifolia or Butea Frondosa L.

वानप्रस्थ mfn. relating to a वानप्रस्थ

वानप्रस्थ m. ( scil. आश्रम)the third stage of a Brahman's life , forest-life MBh. R. Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a साधु: fit for श्राद्ध feeding; फलकम्:F1:  Br. II. ३२. २६; III. 7. ३१७; 9. ७०; १५. १६ and ३५.फलकम्:/F duties of: living on fruits and roots; clothing with skins and barks of trees; bathing morning and evening; performance of homa; life in forest; फलकम्:F2:  वा. 8. १७६; Vi. III. 9. १८-23. M. २२५. 3.फलकम्:/F the third order of life. फलकम्:F3:  Vi. II. 1. ३०.फलकम्:/F
(II)--the third आश्रम; फलकम्:F1:  वा. ५९. २५; १०४. २३.फलकम्:/F adopted by ययाति after पूरु's coronation; living on fruits and roots and always in peace, having conquered his mind and anger, was engaged for 1,००० years in offering oblations to पितृस् and Devas and in fire rites and entertaining guests; performed penance feeding on water alone for 3 years, on air for a year, in the midst of fire for another year and standing on one leg for six months; reached heaven. फलकम्:F2:  M. ३५. 1-2, १३-17; ४०. 1, 4 and 7.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀNAPRASTHA : (House-holder in the forest). One of the four stages of life. (See under Āśrama).


_______________________________
*4th word in right half of page 825 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वानप्रस्थ&oldid=504243" इत्यस्माद् प्रतिप्राप्तम्