वानर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानरः, पुं, स्त्री, (वा विकल्पितो नरः । यद्बा, वानं वने भवं फलादिकं रातीति । रा + कः ।) स्वनामख्यातपशुः । वा~दर इति भाषा । तत्प- र्य्यायः । कपिः २ प्लवङ्गः ३ प्लवगः ४ शाखा- मृगः ५ वलीमुखः ६ मर्कटः ७ कीशः ८ वनौकाः ९ । इत्यमरः ॥ मर्कः १० प्लवः ११ प्रवङ्गः १२ प्रवगः १३ प्लवङ्गमः १४ प्रवङ्गमः १५ गोलाङ्गूलः १६ कपित्थास्यः १७ दधिशोणः १८ हरिः १९ तरुमृगः २० नगाटनः २१ झम्पी २२ झम्पारुः २३ कलिप्रियः २४ । इति शब्दरत्नावली ॥ किखिः २५ शालावृकः २६ इति जटाधरः ॥ (एतद्धनने प्रायश्चित्तं यथा, मनुः । ११ । १३६ । “हत्वा हंसं वलाकाञ्च वकं बर्हिणमेव । वानरं श्येनभासौ च स्पर्शयेत् ब्राह्मणाय गाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानर पुं।

वानरः

समानार्थक:कपि,प्लवङ्ग,प्लवग,शाखामृग,वलीमुख,मर्कट,वानर,कीश,वनौकस्,शालावृक,प्लवङ्गम,हरि

2।5।3।2।2

कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः। मर्कटो वानरः कीशो वनौका अथ भल्लुके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानर¦ पुंस्त्री॰ वानं वनसम्बन्धिफलादिकं राति गृह्णातिरा--क। स्वनामख्याते पशुभेदे अमरः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानर¦ mf. (-रः-री) An ape, a monkey. f. (-री) Cowach, (Carpopogon pruriens.) E. वान what relates to a wood, रा to get, aff. क, a Sylvan; or वा implying resemblance, and नर a man; or वन a wood, रस् to play, aff. ड, वनर, and अण् pleonasm added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानरः [vānarḥ], [वानं वनसंबन्धि फलादिकं राति-गृह्णाति रा-क; वा विकल्पेन नरो वा]

A monkey, an ape.

A kind of incense.-री A female monkey. -a. Belonging or relating to monkey; अन्यां योनिं समापन्नौ शार्गालीं वानरीं तथा Mb.13.9.9.-Comp. -अक्षः a wild goat. -आघातः the tree called Lodhra. -इन्द्रः N. of Sugrīva or of Hanumat. -प्रियः the tree called क्षीरिन् (Mar. खिरणी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वानर m. (prob. fr. वनर्, p.918) " forest-animal " , a monkey , ape( ifc. f( आ). ) Mn. MBh. etc.

वानर m. a kind of incense , Olibanum L.

वानर m. (with आचार्य)N. of a writer on medicine Cat.

वानर mf( ई)n. belonging to an ape or monkey , -mmonkey-like etc. MBh. R.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀNARA (MONKEY) : Monkeys are given a prominent place in the Purāṇas. Considering them as born in the family of Hanūmān, an ardent devotee of Śrī Rāma, some worship monkeys. It is mentioned in Vālmīki Rāmāyaṇa that the monkeys got a prominent place first among the gods and spirits. It is stated in Vālmīki Rāmāyaṇa, Kiṣkindhā Kāṇḍa, Sarga 33, that the leaders of the monkeys were Bāli, Sugrīva, Aṅgada, Mainda, Gavaya, Dvivida, Gavākṣa, Gaja, Śarabha, Sūryākṣa, Hanūmān, Vidyunmālī, Vīrabāhu, Subāhu, Nala, Kumuda, Jāmbavān, Tāra, Supāṭala, Sunetra, Nīla and Dadhivaktra.

The social life of the monkeys, is described as follows in the Vālmīki Rāmāyaṇa, Kiṣkindhā Kāṇḍa, Sarga 33. “Mahendra mountain, the Himālayas, the Vindhya mountain, the peaks of Kailāsa and Śveta mountain, Mandara mountain etc. are the places mostly inhabit- ed by monkeys. On the mountains shining like the rising sun, on the east of the western ocean also monkeys live. The Monkeys which inhabit black soil are blue in colour. Monkeys which live in red arsenic caves are yellow in colour. Those which live in Mahā Meru and Dhūmra (smoky) mountain have the colour of the rising sun and are drunkards.”


_______________________________
*5th word in right half of page 825 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वानर&oldid=504244" इत्यस्माद् प्रतिप्राप्तम्