वापीह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापीहः, पुं, (वापीं जहातीति । हा त्यागे + कः । पाने वापीजलवर्ज्जनादस्य तथात्वम् ।) चातक- पक्षी । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापीह¦ पुंस्त्री॰ वापीं तत्रस्थजलं जहा{??} हा--क। चातकेविहगे त्रिका॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापीह¦ m. (-हः) The Cha4taka, a bird, (Cuculus melanoleucos.) E. वापी a pool, हा to abandon, aff. क; drinking rain water only.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापीह/ वापी--ह m. " abandoning lakes " , the चातकbird , Cuculus Melanoleucus L.

"https://sa.wiktionary.org/w/index.php?title=वापीह&oldid=248991" इत्यस्माद् प्रतिप्राप्तम्