वामक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामक [vāmaka], a.

Left.

Adverse, contrary; स्फुरता वाम- केनापि दाक्षिण्यमवलम्ब्यते Māl.8 (where both senses are intended). -कः A particular mixed tribe; मागधो वामक- श्चैव द्वौ वैश्यस्योपलक्षितौ । ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ Mb.13.49.1. -कम् A kind of gesture; Vikr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामक mfn. (for 2. See. col. 3) one who vomits MW.

वामक mf( इका)n. (for 1. See. col. 1) left , not right VarBr2S. Ma1lati1m.

वामक mf( इका)n. adverse , cruel , rough , hard Ka1lP.

वामक m. a partic. mixed tribe MBh.

वामक m. N. of a king of काशिCar.

वामक m. of a son of भजमानVP.

वामक m. of a चक्र-वर्तिन्Buddh.

वामक (prob.) n. a kind of gesture Vikr.

"https://sa.wiktionary.org/w/index.php?title=वामक&oldid=249019" इत्यस्माद् प्रतिप्राप्तम्