वामदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामदेवः, पुं, (वाम एव देवः ।) शिवः । इत्य- मरः । १ । १ । ३४ ॥ (यथा, महाभारते । १३ । १७ । ७० । “वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ॥” ऋषिप्रभेदः । यथा, पञ्चदश्याम् । ९ । ४५ । “आगामिप्रतिबन्धश्च वामदेवे समीरितः । एकेन जन्मना क्षीणो भरतस्य त्रिजन्मभिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामदेव पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।32।2।1

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्. वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामदेव¦ पु॰ कर्म॰। महादेवमर्त्तिभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामदेव¦ m. (-वः) A name of S4IVA. E. वाम contrary, (to human institu- tions,) देव who sports.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामदेव/ वाम--देव m. ( वाम-)N. of an ancient ऋषि(having the patr. गौतम, author of the hymns RV. iv , 1-41 ; 45-48 , comprising nearly the whole fourth मण्डल; pl. his family) RV. etc.

वामदेव/ वाम--देव m. of minister of दश-रथMBh. R.

वामदेव/ वाम--देव m. of a king MBh. Hariv.

वामदेव/ वाम--देव m. of a son of नारायण(father of विश्व-नाथ) Cat.

वामदेव/ वाम--देव m. of a lawyer , a poet etc. (also with उपा-ध्यायand भट्टा--चार्य) ib.

वामदेव/ वाम--देव m. of a form of शिवHariv. BhP.

वामदेव/ वाम--देव m. of a demon presiding over a partic. disease Hariv.

वामदेव/ वाम--देव m. of a mountain in शाल्मल-द्वीपBhP.

वामदेव/ वाम--देव m. of the third day or कल्पin the month of ब्रह्मा(See. under कल्प)

वामदेव/ वाम--देव mf( ई)n. relating to the ऋषिवाम-देवMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of शिव; immortal; फलकम्:F1:  भा. II. 6. ३६; III. १२. १२; Br. II. २६. ३३; III. ७२. १८२.फलकम्:/F with the trident created Brahmans from his face; क्षत्रियस् from his arms, वैश्यस् from his thigh and शूद्रस् from his feet; फलकम्:F2:  M. 4. २७-30.फलकम्:/F was not allowed to proceed with the creation of beings and hence got the name स्थाणु; फलकम्:F3:  Ib. 4. ३१.फलकम्:/F five faced शिव grew angry at Soma's refusal to send back तारा to बृहस्पति and waged war with him. फलकम्:F4:  Ib. २३. ३६.फलकम्:/F
(II)--a mountain of शाल्मलिद्वीप. भा. V. २०. १०.
(III)--a son of हीरण्यरेतस् of कुशद्वीप. भा. V. २०. १४.
(IV)--a sage who was invited for युधिष्- ठिर's राजसूय. Went with कृष्ण to मिथिला, and came to स्यमन्तपञ्चक to see him. One of the sages who left for पिण्डारक; फलकम्:F1:  भा. X. ७४. 8; ८४. 5; ८६. १८; XI. 1-१२.फलकम्:/F a sage by तपस्: an Angirasa and मन्त्रकृत्; फलकम्:F2:  Br. II. ३२. ९९ and ११०; M. १४५. ९३, १०४; वा. ५९. ९०, १०१.फलकम्:/F a son of सुरूपा and a गोत्रकार; फलकम्:F3:  M. १९६. 4.फलकम्:/F a Tripravara, not to marry with Angiras and बृहदुक्तस्. फलकम्:F4:  Ib. १९६. ३५-36.फलकम्:/F [page३-191+ ३६]
(V)--a son of Atharvan Angiras: visited परशुराम in penance; फलकम्:F1:  Br. III. 1. १०५; २३. 4; IV. ३९. ५६.फलकम्:/F a ऋषि by तपस्; फलकम्:F2:  M. १४५. ९३.फलकम्:/F father of Asija and बृहदुत्थ. फलकम्:F3:  वा. ६५. १००-2.फलकम्:/F
(VI)--the third Kalpa. M. २९०. 3.
(VII)--the contemplated being in the ३०थ् Kalpa; also शर्व; वाम I1s4vara leads to Rudralokam. वा. २२. २५, ३२ and ३४.
(VIII)--the name of the Lord of the Lohita Kalpa. वा. २३. ७०-3.
(IX)--a son of गुहावास of the १७थ् dva1para. वा. २३. १७७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀMADEVA : An ancient hermit.

1) Vāmadeva and Śala. Three sons named Śala, Dala and Bala were born to King Parīkṣit by his wife Suśo- bhanā, a princess of Maṇḍūka. In due course, King Parīkṣit anointed his eldest son Śala as King and went to the forest for penance.

Once Śala went to the forest to hunt. While chasing a deer, the King asked his charioteer to bring horses capable of overtaking the deer. The charioteer told the King that such horses were available at the hermitage of Vāmadeva. They went to the hermitage of Vāma- deva and got the horses on condition that they would be returned.

After the hunting, Śala reached his capital. Seeing the beauty and the vigorous nature of the horses, the King did not like to part with them. Vāmadeva sent his disciple to the court of the King to take the horses back. But the King sent him back empty-handed. Vāmadeva got angry. He came in person and demanded his horses. The King replied that Brahmins did not require such horses. While these two were quarrelling with each other, some fierce giants came there and pierced Śala with a trident and killed him. (M.B. Vana Parva, Chapter 192).

2) Other information.

(i) He was a friend of Vasiṣṭha and a priest of Daśaratha. (Vālmīki Rāmāyaṇa, Bālakāṇḍa. Sarga 7, Stanza 3).

(ii) Maṇḍala 4 of Ṛgveda was composed by Vāmadeva.

(iii) Vāmadeva was a hermit who had praised the Aśvinīdevas when he was in his mother's womb. (Ṛgveda, Maṇḍala 1, Sūkta 119).

(iv) Once Vāmadeva tried to eat the flesh of a dog because of hunger, with a view to save Brahmins. (Manusmṛti, Chapter 10, Stanza 106).

(v) He was a prominent member in the assembly of Indra. (M.B. Sabhā Parva, Chapter 7, Stanza 17).

(vi) Once Vāmadeva gave advice about righteousness to King Vasumanas. (M.B. Śānti Parva, Chapter 92).


_______________________________
*3rd word in left half of page 823 (+offset) in original book.

VĀMADEVA II : A King. Arjuna defeated this King during his regional conquest of the North. (M.B. Sabhā Parva, Chapter 27, Stanza 11).


_______________________________
*4th word in left half of page 823 (+offset) in original book.

VĀMADEVA III : One of the seven sons born to Manu by his wife Śatarūpā. It is stated in Matsya Purāṇa, Chapter 4, that the Brahmin was born from the face, Kṣatriya from the hand, Vaiśya from the calf of the leg and Śūdra from the foot, of Vāmadeva, who was an incarnation of Śiva. This Vāmadeva who had five faces and a trident in his hand, fought with Candra, when Tārā the wife of Bṛhaspati was carried away by Candra. (Matsya Purāṇa, 4-13).


_______________________________
*1st word in right half of page 823 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वामदेव&oldid=437048" इत्यस्माद् प्रतिप्राप्तम्