वामन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामनः, पुं, (वामयति वमति वा मदमिति । वम + णिच् + ल्युः ।) दक्षिणदिग्गजः । (यथा, भागवते । ५ । २० । ३९ । “तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिल- जगद्गुरुणा विनिवेशिता ये द्विरदपतयः ऋषभः पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतवः ॥”) ह्रस्वः । इत्य- मरः । २ । ६ । ४६ ॥ (यथा, रघौ । १९ । ५१ । “व्योमपश्चिमकलास्थितेन्दु वा पङ्कशेषमिव धर्म्मपल्वलम् । राज्ञि ! तत्कुलमभूत् क्षयातुरे वामनार्च्चिरिव दीपभाजनम् ॥” यथाच तत्रैव । १ । ३ । “प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः ॥” अङ्कोठवृक्षः । हरिः । इति मेदिनी । ने, १२९ ॥ (यथा, महाभारते । १३ । १४९ । ३० । “उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः ॥” शिवः । यथा, महाभारते । १३ । १७ । ७० । “वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ॥” अश्वभेदः । यथा, अश्ववैद्यके । ३ । १५३ । “एकेनाङ्गेन हीनेन भिन्नेन च विशेषतः । यमजं वाजिनं विन्द्याद्वामनं वामनाकृतिम् ॥” दनोः पुत्त्रभेदः । यथा, हरिवंशे । ३ । ८२ । “अयोमुखः शम्बरश्च कपिलो वामनस्तथा ॥” भुजङ्गभेदः । यथा, महाभारते । १ । ३५ । ६ । “कालियो मणिनागश्च नागश्चापूरणस्तथा । नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥” गरुडवंशीयः पक्षिविशेषः । यथा, महाभारते । ५ । १०१ । १० । “पङ्कजिद्वज्रनिष्कुम्भो वैनतेयोऽथ वामनः । वातवेगो दिशाचक्षुर्निमिषोऽनिमिषस्तथा ॥” हिरण्यगर्भस्य सुतभेदः । यथा, हरिवंशे २५३ । ६ । “गार्गः पृथुस्तथैवाग्र्यो जान्यो वामन एव च ॥” प्राह द्विज ददामीति यावदिच्छसि वै धनम् ॥ तद्वाक्यं दानवपतेः श्रुत्वा देवोऽथ वामनः । प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः ॥ सोदरेणापि हि भ्रात्रा ह्रियते यस्य सम्पदः । तस्याक्षमस्य यद्दत्तं किमन्यो न हरिष्यति ॥ मम प्रमाणमालोक्य मामकञ्च क्रमत्रयम् । संप्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः ॥ इत्येवमुक्ते वचने महात्मा विहस्य दैत्याधिपतिः सऋत्विक् । प्रादाद्द्विजेन्द्राय पदत्रयं तदा यदा स नान्यत् जगृहे च किञ्चन ॥ क्रमत्रये तोयमवेक्ष्य दत्तं महासुरेन्द्रेण विभुर्यशस्वी । चक्रे ततो लङ्घयितुं त्रिलोकीं त्रिविक्रमं रूपमनन्तशक्तिः ॥ कृत्वा तु रूपं दितिजांश्च हत्वा प्रणम्य चर्षीन् प्रथमक्रमेण । महीं महीध्रैः सहितां सहार्णवां जहार रत्नाकरपत्तनैर्युताम् ॥ भुवं सनाकं त्रिदशाधिवासं सोमार्कऋक्षैरभिमण्डितं नभः । देवो द्वितीयेन जगाम वेगात् क्रमेण देवप्रियलोकमीश्वरः ॥ क्रमं तृतीयं न यदास्य पूरितं तदातिकोपाद्दनुपुङ्गवस्य । पपात पृष्ठे भगवांस्त्रिविक्रमो मेरुप्रमाणेन तु विग्रहेण ॥ पतता वासुदेवेन दानवोपरि नारद ! । त्रिंशद्योजनसाहस्री भूमिर्भूता घटीकृता ॥ ततो दैत्यं समुत्पात्य तस्यां प्रक्षिप्य वेगतः । वर्षसिक्ताभिवृष्ट्या तां गर्भभूमिमपूरयत् ॥ ततः स्वर्गं सहस्राक्षो वासुदेवप्रसादतः । सुराश्च सर्व्वे त्रैलोक्यमवापुर्निरुपद्रवाः ॥ भगवानपि दैत्येन्द्रं प्रक्षिप्य सिकतार्णवे । कालिन्द्यां रूपमाधाय तत्रैवान्तरधीयत ॥” इति वामने ७५ अध्यायः ॥

वामनः, त्रि, (वामयतीति । वम + णिच् + ल्युः ।) अतिक्षुद्रः । तत्पर्य्यायः । न्यङ् २ नीचः ३ खर्व्वः ४ ह्रस्वः ५ । इत्यमरः ॥ अनुच्चः ६ अनायतः ७ । इति जटाधरः ॥ (यथा, नैषधे । २२ । ५७ । “विधिस्तुषारर्त्तुदिनानि कर्त्तं कर्त्तं विनिर्म्माति तदन्तभिन्नैः । ज्योत्स्नीर्न चेत् तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामन पुं।

दक्षिणदिग्गजः

समानार्थक:वामन

1।3।3।4।3

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

पत्नी : वामनस्य_हस्तिनी

स्वामी : दक्षिणदिशायाः_स्वामी

सम्बन्धि1 : दक्षिणदिक्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

वामन पुं।

ह्रस्वः

समानार्थक:खर्व,ह्रस्व,वामन,वामन,न्यञ्च्,नीच,खर्व,ह्रस्व

2।6।46।1।5

विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः। खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वामन पुं।

ह्रस्वः

समानार्थक:खर्व,ह्रस्व,वामन,वामन,न्यञ्च्,नीच,खर्व,ह्रस्व

3।1।70।1।7

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामन¦ mfn. (-नः-ना-नं)
1. Short, dwarfish, a dwarf.
2. Depressed, pressed flat or down.
3. Low, vile, base. m. (-नः)
1. VISHN4U in his charac- ter of the dwarf, in which he appeared on his fifth descent from heaven, to prevent BALI4 from obtaining dominion of the three worlds.
2. The elephant that supports the south quarter.
3. A tree, (Alangium hexapetalum.) f. (-नी)
1. A female dwarf.
2. A sort of woman; also वामनिका |
3. A disease of the vagina.
4. A mare. E. वम् to eject from the mouth, and ल्यु or ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामन [vāmana], a.

(a) Short in stature, dwarfish, pigmy; छलवामनम् Śi.13.12. (b) (Hence) Small, short, little, reduced in length; वामनार्चिरिव दीपभाजनम् R.19.51; कथं कथं तानि (दिनानि) च वामनानि N.22.57.

Bent down, bent low (नम्र); शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनय- वामनं तदा Śi.13.12.

Vile, low, base.

Venerable; मध्ये वामनमासीनं विश्वेदेवा उपासते Kaṭh.5.3.

नः A dwarf, pigmy; प्रांशुलभ्ये फले मोहादुद्बाहुरिव वामनः R.1.3; 1.6; सहस्रं वामनान् कुब्जान् ...... दृष्ट्वा ततो$स्मयत वै तदा Mb.7.56.8.

N. of Viṣṇu in his fifth incarnation, when he was born as a dwarf to humble the demon Bali, (see बलि); छलयसि विक्रमणे बलिमद्भुतवामन पदनखनीरज- नितजनपावन । केशव धृतवामनरूप जय जगदीश हरे । Gīt.1; Śi. 13.12.

N. of the elephant that presides over the south.

N. of the author of the Kāśikāvṛitti, a commentary on Pāṇini's Sūtras.

The tree called अङ्कोट. -Comp. -आकृति a. dwarfish. -द्वादशी the 12th day in the light half of चैत्र. -निघण्टुः N. of a dictionary.-पुराणम् N. of one of the 18 Purāṇas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वामन mf( आ)n. (of doubtful derivation) dwarfish , small or short in stature , a dwarf VS. etc.

वामन mf( आ)n. small , minute , short (also of days) MBh. Ka1v. etc.

वामन mf( आ)n. bent , inclined HParis3.

वामन mf( आ)n. relating to a dwarf or to विष्णु(See. below) , treating of him Pur.

वामन mf( आ)n. descended from the elephant वामन(See. below) R.

वामन m. " the Dwarf " , N. of विष्णुin his fifth अवतारor descent (undertaken to humble the pride of the दैत्यबलि[q.v.] ; the germ of the story of this incarnation seems to be contained in the 1st book of the S3Br. ; the later legend is given in R. i , 32 , 2 )

वामन m. N. of a partic. month VarBr2S.

वामन m. of शिवMBh. xiv , 193

वामन m. a dwarfish bull MaitrS. TS.

वामन m. a goat with partic. marks VarBr2S.

वामन m. a person born under a partic. constellation ib.

वामन m. = काण्डL.

वामन m. Alangium Hexapetalum L.

वामन m. N. of a serpent-demon MBh.

वामन m. of a son of गरुडib.

वामन m. of a son of हिरण्य-गर्भHariv.

वामन m. of one of the 18 attendants of the Sun L.

वामन m. of a दानवHariv.

वामन m. of a मुनिCat.

वामन m. of a poet (minister under जया-पीड) Ra1jat.

वामन m. (also with भट्ट, आचार्यetc. ) of various other scholars and authors etc. ( esp. of one of the authors of the काशिका-वृत्ति, the other being जया-दित्य, and of the author of the काव्यालंकार-वृत्ति)

वामन m. of the elephant that supports the south (or west) quarter MBh.

वामन m. of a mountain MBh.

वामन m. ( pl. )N. of a people ib. ( B. अम्बष्ठ)

वामन m. N. of a योगिनीHcat.

वामन m. a partic. disease of the vagina W. (prob. w.r. for वामिनी, See. under 1. वामिन्)

वामन m. a sort of woman W.

वामन m. a mare MW.

वामन n. = वामन-पुराणand नो-पपुराण(See. )

वामन n. N. of a place of pilgrimage (called after the dwarf form of विष्णु) MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(also वामनक): the fifteenth incarna- tion of Hari to do good to Indra. Second of the अवतार्स् (म्।प्।)। फलकम्:F1:  भा. I. 3. १९; II. 7. १७-18; V. २४. १८ and २३; X. ४०. १९; XI. 4. २०. M. ४७. ४२-46; Vi. III. 1. ४२-3; V. 5. १७.फलकम्:/F Son of Aditi and कश्यप: wife was कीर्ती and son बृहत्श्लोक: Born on the Vijaya द्वादशि of भाद्रपद (bright) fortnight under the star श्रवण at the अभिजित् hour. After manifesting his true form to ब्रह्मा and Aditi, he changed it to a ब्राह्मण Brahmaca1rin. At his initiation ceremony all the gods were present and gave him presents; फलकम्:F2:  भा. VIII. १३. 6; X. 3. ४२; VI. १८. 8-9; VIII. १८. 5-१७.फलकम्:/F went to the sacrificial hall of Bali; after welcoming him, [page३-192+ ३७] Bali wanted to know what his desire was. He asked for three feet of ground, and commended him as a worthy descendant of प्रह्लाद. Notwithstanding शुक्र dissuading him, Bali made the desired gift when वामन assumed the विश्वरूप form, and measured the earth with one foot and the स्वर्ग with the other. The Gods washed the uplifted foot of Hari and celebrated a great festivity. This brought joy to जाम्बवान्. The Asuras began to attack but were roughly handled by Hari's attendants. Finding Bali unable to keep his word, वामन said that he should go to hell; फलकम्:F3:  Ib. VIII. १८. २०-32; chh. १९-21 (whole) ; X. ६२. 2; M. ४७. ७२.फलकम्:/F Praised by Bali, by प्रह्लाद, विन्द्यावलि, and ब्रह्मा: blessed Bali and assured प्रह्लाद of future bliss: asked शुक to complete the sacrifice started by Bali and bestowed the kingdom on his brother Indra: anointed Lord of all the worlds and became known as Upendra. Taken to Heaven in a celestial car when the universe was given to Indra; फलकम्:F4:  Ib. VIII. chh. २२ and २३. (whole); वा. ६६. १३७. ९७. ७३, १०३; ९८. ७४-87.फलकम्:/F According to ब्र्। प्। this is the second अवतार्; फलकम्:F5:  Br. III. ३७. 5; ७२. ७३, ७७ and १०५; ७३. ७७; IV. ३४. ७९.फलकम्:/F Details of the अवतार्; फलकम्:F6:  M. chh. २४४-6; २५९. 2.फलकम्:/F Icon of: temple of, in कुरुक्षेत्र. फलकम्:F7:  Ib. २४४. 2-3; २८५. 6.फलकम्:/F
(II)--an elephant at one of the four cardinal points to maintain the balance of the worlds; फलकम्:F1:  भा. V. २०. ३९; वा. ६९. ६९.फलकम्:/F son of इरावती. फलकम्:F2:  Br. III. 7. २९२, ३२८ and ३९.फलकम्:/F
(III)--a दानव; फलकम्:F1:  Br. III. 6. 5.फलकम्:/F a son of Danu. फलकम्:F2:  M. 6. १७.फलकम्:/F
(IV)--a १००० hooded snake. M. 6. ४१.
(V)--a son of Bhadra, the elephant. वा. ६९. २१३. [page३-193+ २७]
(VI)--a son of वामदेव; his wife was अन्गदा; two sons; अञ्जनश्याम and साम्न who were good looking animals fit for riding by men. वा. ६९. २२३-4; Br. III. 7. ३३९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāmana^1  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 6, 2; his daughter (not named) married to Cikura; serpent Sumukha was Vāmana's daughter's son 5. 101. 23-24.


_______________________________
*1st word in left half of page p52_mci (+offset) in original book.

Vāmana^2  : m.: A mythical bird, living in the world of Suparṇas 5. 99. 10, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya not obtaining Brahminhood because engaged in destroying his kinsmen 5. 99. 2-8.


_______________________________
*2nd word in left half of page p52_mci (+offset) in original book.

Vāmana^3  : m.: A mythical elephant.


A. Birth: An excellent elephant (vāraṇasattama) born in the vaṁśa of Supratīka 5. 97. 15.


B. Function: He (nāgarāja) was one of those who attended the abhiṣeka of Kumāra (Kārttikeya) as the general of the army of the gods 9. 44. 14, 16.


C. Part in the epic war: Mentioned as one of the diṅnāgas, having huge shape, lustrous, strong, having four tusks, rut flowing from their temples, created by Ghaṭotkaca with his māyā to fight with Bhagadatta, and mounted by Rākṣasas 6. 60. 50-54; many excellent elephants (kuñjarottama, dantivara) of mountain-like huge shape, born in the kula of Vāmana, were killed by Sātyaki in the battle 7. 97. 24-25.


_______________________________
*3rd word in left half of page p52_mci (+offset) in original book.

Vāmana^1  : nt.: Name of a sacred place.

Sacred to god Hari; one can reach it from Vaṭeśvarapura; described as one that frees the visitor from all sins (sarvapāpapramocana); by worshipping god Hari there (abhivādya hariṁ devam) one does not meet with miserable condition (na durgatim avāpnuyāt) 3. 82. 112.


_______________________________
*4th word in right half of page p439_mci (+offset) in original book.

Vāmana^2, Vāmanaka^1  : m.: Name of a mountain.

One of the six mountains of the Krauñcadvīpa; Vāmanaka lies beyond the Krauñca mountain and beyond Vāmana is Andhakāraka (krauñcāt paro vāmanako vāmanād andhakārakaḥ) 6. 13. 17; the extent of each succeeding mountain is double that of the preceding one (paras tu dviguṇo teṣāṁ viṣkambhaḥ) 6. 13. 19; the country related to Vāmana is Manonuga (vāmanasya manonugaḥ) 6. 13. 20.


_______________________________
*5th word in right half of page p439_mci (+offset) in original book.

previous page p438_mci .......... next page p440_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāmana^1  : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 10, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 6, 2; his daughter (not named) married to Cikura; serpent Sumukha was Vāmana's daughter's son 5. 101. 23-24.


_______________________________
*1st word in left half of page p52_mci (+offset) in original book.

Vāmana^2  : m.: A mythical bird, living in the world of Suparṇas 5. 99. 10, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya not obtaining Brahminhood because engaged in destroying his kinsmen 5. 99. 2-8.


_______________________________
*2nd word in left half of page p52_mci (+offset) in original book.

Vāmana^3  : m.: A mythical elephant.


A. Birth: An excellent elephant (vāraṇasattama) born in the vaṁśa of Supratīka 5. 97. 15.


B. Function: He (nāgarāja) was one of those who attended the abhiṣeka of Kumāra (Kārttikeya) as the general of the army of the gods 9. 44. 14, 16.


C. Part in the epic war: Mentioned as one of the diṅnāgas, having huge shape, lustrous, strong, having four tusks, rut flowing from their temples, created by Ghaṭotkaca with his māyā to fight with Bhagadatta, and mounted by Rākṣasas 6. 60. 50-54; many excellent elephants (kuñjarottama, dantivara) of mountain-like huge shape, born in the kula of Vāmana, were killed by Sātyaki in the battle 7. 97. 24-25.


_______________________________
*3rd word in left half of page p52_mci (+offset) in original book.

Vāmana^1  : nt.: Name of a sacred place.

Sacred to god Hari; one can reach it from Vaṭeśvarapura; described as one that frees the visitor from all sins (sarvapāpapramocana); by worshipping god Hari there (abhivādya hariṁ devam) one does not meet with miserable condition (na durgatim avāpnuyāt) 3. 82. 112.


_______________________________
*4th word in right half of page p439_mci (+offset) in original book.

Vāmana^2, Vāmanaka^1  : m.: Name of a mountain.

One of the six mountains of the Krauñcadvīpa; Vāmanaka lies beyond the Krauñca mountain and beyond Vāmana is Andhakāraka (krauñcāt paro vāmanako vāmanād andhakārakaḥ) 6. 13. 17; the extent of each succeeding mountain is double that of the preceding one (paras tu dviguṇo teṣāṁ viṣkambhaḥ) 6. 13. 19; the country related to Vāmana is Manonuga (vāmanasya manonugaḥ) 6. 13. 20.


_______________________________
*5th word in right half of page p439_mci (+offset) in original book.

previous page p438_mci .......... next page p440_mci

"https://sa.wiktionary.org/w/index.php?title=वामन&oldid=446420" इत्यस्माद् प्रतिप्राप्तम्