वायव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायव्यम्, त्रि, (वायुर्देवतास्येति । वायु + “वाय्वृतु- पित्रुषसो यत् ।” ४ । २ । ३१ । इति यत् ।) वायुसम्बन्धिदिगादि । यथा । विल्वयुग्ममुपक्रम्य गवाक्षतन्त्रे । “वायव्यस्थं नैरृतस्थं न गृह्णीयात् कदाचन ॥” इति तिथ्यादितत्त्वम् ॥ (वायुदेवताकपशुहविरादि । यथा, ऋग्वेदे । १० । ९० । ८ । “तस्माद्यज्ञात् सर्व्वहुतः सम्भृतं पृषदाज्यम् । पशून्ता~श्चक्रे वायव्यानारण्यान् ग्रामाश्च ये ॥” “वायव्यान् वायुदेवताकान् ।” इति तद्भाष्ये सायणः ॥ * ॥ क्ली, षट्शताधिकचतुर्विंशति- सहस्रश्लोकात्मकवायुनामकमहापुराणम् । यथा, देवीभागवते । १ । ३ । ७ । “अयुतं वामनाख्यञ्च वायव्यं षट्शतानि च । चतुर्विंशतिः संख्यातः सहस्राणि तु शौनक ! ॥” अस्त्रविशेषः । यथा, महाभारते । १ । १३६ । १९ । “आग्नेयेनासृजद्वह्निं वारुणेनासृजत् पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायव्य¦ त्रि॰ वायुर्देवताऽस्य वाय् + ण्य।

१ वायुदेवताके पश्वादा
“वा{??}व्यं श्वेतगालभेत” श्रुतिः।

२ वायुसम्बन्धिनि च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायव्य¦ mfn. (-व्यः-व्या-व्यं) Relating to the wind, sacred to the deity of the wind, &c. E. वायु wind, and यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायव्य mf( आ)n. = वायव(in both meanings) MaitrS. VarBr2S. Ma1rkP.

वायव्य n. (with or scil. पात्र)N. of partic. सोमvessels shaped like mortars TS. Br. Gr2S3rS.

वायव्य n. the नक्षत्रस्वाति(of which वायुis the regent) VarBr2S.

वायव्य n. (also m. and f[ आ]. )the northwest (as presided over by -V वायु) VarBr2S. Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(वायस; वा। प्।) a यामदेव. Br. II. १३. ९३; वा. ३१. 7.
(II)--a मुहूर्त of the night. Br. III. 3. ४३; वा. ६६. ४४.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायव्य न.
(वायु + यत् ‘वाय्वृतुपित्रुषषो यत्’, पा. 4.2.31) उलूखल की तरह मध्य में सङ्कुचित, एक बीता ऊँचा एवं ऊपरी भाग में कटोरे से युक्त एक सोम-पात्र (प्याले) का नाम, आप.श्रौ.सू. 12.1.4 (हि.आ.ध. II.ii.1161); द्रष्टव्य - श्रौ.को. (सं.) II.264. अनेक देवताओं को सोम अर्पित करने के लिए प्रयुक्त एक कटोरे का नाम, आप.श्रौ.सू. 11.17.1 = ऊर्ध्वपात्र। इसमें उठे हुए कोने एवं एक चोंचदार जीभ होती है; (बहु.) काष्ठीय प्याले, भा.श्रौ.सू. 12.17.5. भा.श्रौ.सू. 13.1.2 में काशिकर इसका अनुवाद ‘वायु से सम्बद्ध सोम के पात्र’ (इस) रूप में करते हैं। भा.श्रौ.सू. 13.7.9 में वे दधिग्रह-पात्र की तुलना में इसका अनुवाद ‘वायु से सम्बद्ध-प्याला’ इस प्रकार करते हैं।

"https://sa.wiktionary.org/w/index.php?title=वायव्य&oldid=480172" इत्यस्माद् प्रतिप्राप्तम्