वायसादनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायसादनी, स्त्री, (वायसेन अद्यते इति । अद + कर्म्मणि ल्युट् + ङीप् ।) महाज्योतिष्मती । काकतुण्डी । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायसादनी¦ स्त्री वायनैः काकैरद्यते अद--ल्युट् ङीप्।

१ काकतुर{??}

२ महाज्योतिष्मत्याञ्च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायसादनी/ वायसा f. (only L. )N. of various plants or trees (Agati Grandiflora ; Cardiospermum Halicacabum ; Capparis Sepiaria ; = काक-तुण्डी).

"https://sa.wiktionary.org/w/index.php?title=वायसादनी&oldid=249535" इत्यस्माद् प्रतिप्राप्तम्