वायुमण्डल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वायुमण्डल/ वायु--मण्डल m. N. of one of the 7 ऋषिs(See. -चक्र) MBh.

वायुमण्डल/ वायु--मण्डल n. a whirlwind ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀYUMAṆḌALA : A son of the hermit Maṅkaṇaka. See para 3, under Maṅkaṇaka.


_______________________________
*7th word in right half of page 841 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वायुमण्डल&oldid=504254" इत्यस्माद् प्रतिप्राप्तम्