सामग्री पर जाएँ

वारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारकम्, क्ली, (वारयतीति । वृ + णिच् + ण्वुल् ।) कष्टस्थानम् । इति हारावली । १२८ ॥ ह्रीवे- रम् । इति हेमचन्द्रः । ४ । २२४ ॥

वारकः, पुं, (वृ + णिच् + ण्वुल् ।) अश्वविशेषः । इति विश्वः ॥ अश्वगतिः । निषेधके, त्रि । इति मेदिनी । के, १३१ ॥ (यथा, महाभारते । १२ । ३२१ । ३६ । “पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् । तवेह जीवितं यमो न चास्ति तस्य वारकः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारक¦{??}॰ वारयति वृ--णिच्--ण्वुल्।

१ प्रवृत्तिनिराधके।

२ अश्वभेदे

३ अश्वमतिविगेषे श पु॰ मेदि॰।

४ कष्ट-स्थाने

५ ह्रीवेरे न॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारक¦ mfn. (-कः-का-कं) Opposing, obstructing, an obstacle or agent of resistance. m. (-कः)
1. A horse's paces.
2. A horse. n. (-कं)
1. The seat of pain.
2. A sort of fragrant grass: see वाल। E. वृ to choose, &c., ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारक [vāraka], a. [वृ-णिच् ण्वुल्] Obstructing, opposing.

कः A kind of horse.

A horse in general.

One of the paces of a horse.

A kind of vessel; Hch.

A person's turn.

कम् The seat of pain.

A kind of perfume (वाल or ह्रीवेर).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारक m. a restrainer , resister , opposer , an obstacle MBh.

वारक m. a kind of vessel Hcat.

वारक m. a person's turn or time(691626 केणind. in turn) HParis3. (See. शत-वारकम्)

वारक m. one of a horse's paces L.

वारक m. a sort of horse or any -hhorse L.

वारक n. a sort of perfumed or fragrant grass L.

वारक n. the seat of pain(= कष्ठ-स्थान) L.

"https://sa.wiktionary.org/w/index.php?title=वारक&oldid=504256" इत्यस्माद् प्रतिप्राप्तम्