सामग्री पर जाएँ

वारबुषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारबुषा, स्त्री, (वारान् बालकान् पुष्णातीति । पुष् + कः । पृषोदरादित्वात् पस्य बः ।) कदली । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारबुषा¦ f. (-षा) A Bana4na; also वारबूषा |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारबुषा/ वार--बुषा f. Musa Sapientum L. (See. वारण-बुसा).

"https://sa.wiktionary.org/w/index.php?title=वारबुषा&oldid=250110" इत्यस्माद् प्रतिप्राप्तम्