सामग्री पर जाएँ

वाराह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाराहः, पुं, महापिण्डीतकवृक्षः । इति राज- निर्घण्टः ॥ वराह एव (वराह + स्वार्थे अण् ।) वाराहः । (कल्पभेदः । यथा, भागवते । ३ । ११ । ३७ । “अयन्तु कथितः कल्पो द्वितीयस्यापि भारत ! । वाराह इति विख्यातो यत्रासीत् शूकरो हरिः ॥” वराहस्येदमिति । वराह + तस्येदमित्यण् ।) तत्सम्बन्धिनि, त्रि ॥ (यथा, महाभारते । २ । ४ । २ । “साज्येन पायसेनैव मधुना मिश्रितेन च । भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः ॥” क्ली, तीर्थभेदः । यथा, महाभारते । ३ । ८३ । १८ । “ततो गच्छेत धर्म्मज्ञ ! वाराहं तीर्थमुत्तमम् । विष्णुर्वराहरूपेण पूर्ब्बं यत्र स्थितोऽभवत् ॥” पुराणविशेषः । यथा, देवीभागवते । १ । ३ । ८ । “चतुर्व्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाराह¦ पु॰ वराहस्येदं प्रियत्वात् अण्।

१ महापिण्डीतकवृक्षे राजनि॰।

२ वराहसम्बन्धिनि त्रि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाराह¦ mfn. (-हः-ही-हं) Relating to a boar, belonging to, derived from, &c. f. (-ही)
1. An esculent root, a Yam, (Dioscorea.)
2. One of the divine mothers.
3. A measure.
4. The earth.
5. A sow. E. वराह a hog or VISHN4U in that form, &c., अण् aff. and ङीप्, fem. form.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाराह [vārāha], a. (-ही f.) [वराहस्येदं प्रियत्वात् अण्] Relating to a boar; वाराहीमात्मयोनेस्तनुमवनविधावास्थितस्यानुरूपाम् Mu.7. 19; Y.1.259; शक्तिः साप्याययौ तत्र वाराहीं विभ्रती तनुम् Devīmāhātmya.

हः A boar.

A kind of tree.-Comp. -कर्णी Physalis Flexuosa (अश्वगन्धा). -कल्पः N. of the present Kalpa (that in which we are at present living). -पुराणम् N. of one of the 18 Purāṇas.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाराह mf( ई)n. (fr. वराह)coming from or belonging to a boar (with उपानहौdu. shoes made of pig's leather ; with मांसn. pig's flesh) Br. Ya1jn5. etc.

वाराह mf( ई)n. relating to the Boar form of विष्णुMBh. Ka1v. etc.

वाराह mf( ई)n. taught or composed by वराहi.e. वराह-मिहिर(See. comp. )

वाराह m. " the Boar "( i.e. विष्णुin his third incarnation , as a वराहSee. ) MBh. Pan5car. ( v.l. वराह)

वाराह m. a banner with the representation of a boar MBh.

वाराह m. a kind of bulbous plant , Dioscorea(See. -कन्द)

वाराह m. N. of a mountain MBh. Hariv. ( v.l. वराह्)

वाराह m. pl. N. of a school of the Black यजुर्-वेदHcar. A1ryav.

वाराह n. N. of a सामन्( वाराहम् उत्तरम्) A1rshBr.

वाराह n. of a तीर्थMBh.

वाराह n. = वराह-द्वीपL.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(विष्णु). An अवतार् of Hari who raised the earth from the waters, see वराह, the form which विष्णु takes in the श्वेतकल्प with four feet, four hands, etc., becomes Samvatsara and assumes the form of यज्ञ; the four yugas are four feet, the क्रतुस् are अङ्गस् or limbs, the four Vedas are the hands ऋतु, सन्धिमुखस्, two अयनस् are the faces and eyes, three पर्वस् are the heads, etc., फलकम्:F1:  भा. XI. 4. १८; वा. २३. १०३-7; ४८. ४०; ४९. ११; Vi. I. 4. 8, २६.फलकम्:/F appro- priate to water sports; description of; फलकम्:F2:  Br. I. 5. ११, ff.फलकम्:/F helped by माया, wife (छाया-वा। प्।) out of the recovered earth came mountains and seven worlds; creation of human beings; फलकम्:F3:  Ib. I. 5. १९.फलकम्:/F where ब्रह्मा is said to assume this form. फलकम्:F4:  Ib. II. 7. 7-9.फलकम्:/F
(II)--a Mt. afraid of हिरण्यकशिपु's arms. M. १६३. ८१.
(III)--the २६थ् kalpa. M. २९०. 9.
(IV)--the present kalpa; fourteen Manus be- ginning with स्वायम्भुव; name and features explained. वा. २१. १२, २३, २६ f. Vi. I. 3. २८; II. 1. ४३.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vārāha  : nt.: Name of a tīrtha.

Described as best (uttama); one can reach it from Aśvinos tīrtham; so called because Viṣṇu formerly stood there in the form of a boar (viṣṇur vārāharūpeṇa pūrvaṁ yatra sthito 'bhavat); by bathing there one gets the fruit of an Agniṣṭoma 3. 81. 14-15.


_______________________________
*3rd word in left half of page p440_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vārāha  : nt.: Name of a tīrtha.

Described as best (uttama); one can reach it from Aśvinos tīrtham; so called because Viṣṇu formerly stood there in the form of a boar (viṣṇur vārāharūpeṇa pūrvaṁ yatra sthito 'bhavat); by bathing there one gets the fruit of an Agniṣṭoma 3. 81. 14-15.


_______________________________
*3rd word in left half of page p440_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वाराह&oldid=446430" इत्यस्माद् प्रतिप्राप्तम्