वारिज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिजम्, क्ली, (वारिणि जायते इति । जन + डः ।) द्रोणीलवणम् । गौरसुवर्णम् । पद्मम् । (यथा, अध्यात्मरामायणे । २ । ९ । २ । “स तत्र वज्राङ्कुशवारिजान्वित- ध्वजादिचिह्नानि पदानि सर्व्वतः ॥”) लवङ्गम् । इति राजनिर्घण्टः ॥ (वारिजात- मात्रे, त्रि । यथा, महाभारते । १ । ८१ । १४ । “केनास्यर्थेन नृपते ! इमं देशमुपागतः । जिघृक्षुर्वारिजं किञ्चिदथवा मृगलिसया ॥” “वारिजं मीनंपद्मादि वेति ।” तट्टीकायां नील- कण्ठः ॥)

वारिजः, पुं, (वाराण जायते इति । जन + डः ।) शङ्खः । इति हेमचन्द्रः ॥ शम्बूकः । इति शब्द- माला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिज¦ न॰ वारिणि जायते जन--ड।

१ पद्मे

२ लवङ्गे

३ गौरसुवर्णे

४ लवणभेदे च राजनि॰।

५ शङ्खे हेमच॰

६ शम्बूके पु॰ शब्दच॰।

७ जलजातमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिज¦ mfn. (-जः-जा-जं) Aquatic, born or produced in or by water. m. (-जः)
1. A conch-shell.
2. Any bivalve-shell. n. (-जं)
1. A lotus.
2. A kind of salt.
3. Cloves. E. वारि water, and ज born. [Page646-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिज/ वारि--ज mfn. born or produced in or by -wwater L.

वारिज/ वारि--ज m. a conch-shell MBh. R.

वारिज/ वारि--ज m. any bivalve shell W.

वारिज/ वारि--ज m. (perhaps) a lotus MBh. i , 3373 ( Ni1lak. " a fish ")

वारिज/ वारि--ज n. a lotus Ka1v. Katha1s. BhP.

वारिज/ वारि--ज n. a kind of pot-herb L.

वारिज/ वारि--ज n. cloves L.

वारिज/ वारि--ज n. a kind of salt L.

"https://sa.wiktionary.org/w/index.php?title=वारिज&oldid=504262" इत्यस्माद् प्रतिप्राप्तम्