वारित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारित¦ mfn. (-तः-ता-तं) Hindered, prevented, impeded. f. (-ता)
1. Warded off.
2. Obstructed.
3. Protected. E. वॄ to cover, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारित mfn. (fr. Caus. ) warded off , prevented , hindered , impeded , restrained MBh. Ka1v. etc.

वारित mfn. forbidden(See. next).

वारित mfn. (fr. Caus. ) concealed , hidden , covered , surrounded , obstructed MBh. Ka1v. etc.

वारित mfn. prevented , prohibited , forbidden Katha1s. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=वारित&oldid=504263" इत्यस्माद् प्रतिप्राप्तम्