वारिद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिदम्, क्ली, वाला । इति शब्दरत्नावली ॥

वारिदः, पुं, (वारि ददातीति । दा + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) मेघः । (यथा, मृच्छटिकनाटके । ५ अङ्के । “विद्युद्बारिदगर्ज्जितैः सचकिता तद्दर्शना- काङ्क्षिणी । पादौ नूपुरलग्नकर्द्दमधरौ प्रक्षालयन्ती स्थिता ॥”) मुस्तकः । इत्यमरः ॥ (यथा, सुश्रुते चिकित्- सितस्थाने । ३८ अध्याये । “रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः । त्रायमाणामृतारक्तापञ्चमूलविभीतकैः ॥” वारिदातरि, त्रि । यथा, मनौ । ४ । २२९ । “वारिदस्तृप्तिमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्त- मम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिद पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

1।3।7।1।4

धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्. घनजीमूतमुदिरजलमुग्धूमयोनयः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिद¦ न॰ वारि ददाति दा--क।

१ मेघे

२ मुस्तके च अमरः।

३ जलदातरि त्रि॰

४ वालायां स्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिद¦ mfn. (-दः-दा-दं) What yields water. m. (-दः) A cloud. n. (-दं) A sort of vegetable perfume: see वाल। E. वारि water, द what yields.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिद/ वारि--द mfn. giving -wwater or rain Mn. VarBr2S.

वारिद/ वारि--द m. a rain-cloud Ka1v. etc.

वारिद/ वारि--द m. Cyperus Rotundus VarBr2S. Sus3r. etc. (in Bhpr. also n. or f( आ). )

वारिद/ वारि--द n. a sort of perfume(= वालाor बाल) L.

"https://sa.wiktionary.org/w/index.php?title=वारिद&oldid=504264" इत्यस्माद् प्रतिप्राप्तम्